________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
तत्व-सभुच्चय
देशावकासिक दिसि वयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । परिमाणकरणमेयं बीयं सिक्खावयं भणियं ॥३२॥ ३१८ देसावगासियं नाम सप्पविसनायओऽपमायाओ । आसयसुद्धीइ हियं पालेयव्वं पयत्तेणं ॥३३॥ ३१९
प्रोषधोपवास आहार-पोसहो खलु सरीरसकारपोसहो चेव । बंभब्वावारेसु य तइयं सिक्खावयं नाम ॥३४॥ ३२१ अप्पडि-दुप्पडिलेहिय-सिज्जा-संथारयं विवजिजा । अपमज्जिय-दुपमज्जिय तह उच्चाराइ भूमि च ॥ ३५ ॥ ३२३ तह चेव य उज्जुत्तो विहीइ इह पोसहम्मि वजिज्जा । सम्मं च अणणुपालणमाहाराईसु सव्येसु ॥ ३६ ॥ ३२४ नायागयाण अन्नाइयाण तह चेव कप्पणिजाणं । देसद्धसद्ध सकारकमजुयं परमभत्तीए ॥ ३७ ॥ ३२५
अतिथि-संविभाग आयागुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु । एयं जिणेहि भणियं गिहीण सिक्खायवयं चरिमं ॥ ३८ ॥ ३२६ इत्थ उ समणोवासगधम्मे अणुवय-गुणव्वयाई च ।
आत्र कहियाइ सिक्खावयाई पुण इत्तराई ति ॥ ३९ ॥ ३२८ कुसुमे हि वासियाणं तिलाण तिल्लं पि जायइ सुयंध । एदोत्रमा हु बोही पन्नता वीयरागेहि ॥ ४० ॥ ३८७
[हरिभद्रसूरिकृत श्रावकप्रज्ञप्ति ]
For Private And Personal Use Only