________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्व-समुच्चय
भरत क्षेत्र
भरह-खिदीबहुमझे विजयद्धो णाम भूधरो तुंगो। रजदमओ चेठेदि हु णाणावररयण-रमणिज्जो ॥ ३३ ॥४-१०७
गंगा हिमवंताचलमज्झे पउमदहो पुव्व-पच्छिमायासो । ४-१९५ तस्सि पुवदिसाए णिग्गच्छदि णिम्मगा गंगा ॥ ३४ ॥ ४-१९६
सिन्धु पउमदहादो पच्छिमदारेणं णिस्सरेदि सिंधुणदी । ४-२५२ चोदह-सहस्ससरिया परिवारा पविसए उवहिं ॥ ३५ ॥ ४-२६४
खंड-६
गंगा-सिन्धुणईहिं वेयड्ढ-गगेण भरहखेत्तम्मि । छक्खंड संजादं ताण विभागं परूवेमो ॥ ३६ ॥ ४ २६६ उत्तर-दक्षिण भरहे खंडाणिं तिण्णि होंति पत्तेक्कं । दाक्खिण-तिय-खंडंसु अज्जाखंडो त्ति मज्झिम्मो ॥ ३७ ॥ ४-२६७ भरहक्वेत्तम्मि इमे अज्जाखंडम्मि कालपरिभागा । अवसाप्पिणि-उस्सपिणि पज्जाया दोण्णि होंति पुढं ॥३८॥४.३१२
काल-६ दोण्णि वि मिलिदे कम्प छन्भेदा होति तत्थ एक्ककं । सुसुमसुसुमं च सुसुमं तइज्जयं सुसमदुस्समयं ॥ ३९ ॥ ४-३१६ दुस्समसुसमं दुस्सममदिदुस्समयं च तेसु पढमम्मि । ४-३१७ परदाररदी-परधणचोरी णं णत्थि णियमेणं ॥ ४० ॥ ४-३३३ कालम्मि सुसमणामे तियकोडाकोडिउवहिउवमम्मि । पढमादो हायंते उच्छेहाऊ-बलद्धि-तेजाई ॥ ४१ ॥ ४.४०२ उच्छेह-पहु दिखीणे पविसेदि हु सुसमदुस्समो कालो । १-४०३ अच्छरसरिसा णारी अमरसमाणो णरो होदि ॥ ४२ ॥ ४-४०५
For Private And Personal Use Only