________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोक-स्वरूप
सदर-सहस्साराणद-पाणद-आरणय-अच्चुदा णामा । इय सोलस कप्पाणिं मण्णते केइ आइरिया ॥ २२ ॥ ८-१२८
अवेयक-१ एवं बारस कप्पा कप्पातीदेसु णत्र य गेवेज्जा । हेहिम-हेट्ठिम णामो हेट्ठिम-मझिल्ल हेठिमोवरिमो ॥ २३ ॥८-१२१ मझिम-हेट्ठिम णामो मज्झिम-मझिम मज्झिमोवरिभो । उवरिम-हट्ठिम णामो उवरिम-मज्झिम य उवरिमोवरिमो ॥२४॥ ८-१२२ विजयंत-बइ जयंत-जयंत-अपराजिदं च णामाणि । सबसिद्धिणामे पुब्वावर-दक्खिणुत्तर-दिसाए ॥२५|| ८-१२५ माणुस-लोय-पमाणे संठिय-तणुवाद उवीरमे भागे । सरिससिरा सव्वाणं हेठिमभागम्मि विसरिसा केई ॥२६॥ ९-१५ जावद्धं गंदव्वं तावं गंतूण लोयसिहराम्म । चेट्ठन्ति सव्य सिद्धा पुह पुह गयसित्थ-भूस-गब्भणिहा ॥२७॥ ९-१६ अदिसयमादसमुत्थं विसयातीदं अणोत्रममणतं । अब्बुच्छिण्ण च सुहं सुद्धवजोगं तु सिद्धाणं ॥२८॥ ९-५९
- जम्बूद्वीप माणुस-जग बहुमझे विक्खादो होदि जंबुदीओ त्ति । एक्कज्जोयणलक्ख-विक्वंभजुदो सरिसवट्टो ॥२९॥ ४-११ तस्सि जंबूदीवे सत्तविहा होति जणपदा पवरा । एदाणं विच्चाले छक्कुलसेला विरायते ॥३०॥ ४-९०
क्षेत्र-७ दक्षिण-दिसाए भरहो हेमवदो हरि-विदेह रम्माणि । हेरण्णवदेरावद-वरिसा कुल-पव्वदंतरिदा ॥३१॥ ४-९१
पर्वत-६ हिमवंत महाहिमवंत-णिसिध-णीलहि-रुम्मि-सिहरिगिरी । मूलोवरितमवासा पुचोवर-जलधीहिं संलग्गा ॥३२॥४-९४
For Private And Personal Use Only