________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૮૦
तत्त्वनिर्णयप्रासाद
I
यह पढके फिर पुष्पांजलिक्षेप करे. । पीछे पूर्वोक्त ' कर्पूर सिल्हा ' वृत्तकरके धूपोत्क्षेप करे, और शक्रस्तव पढे । पीछे फिर पुष्पांजलि हाथमें लेके, दो काव्य पढे. ॥
यथा ॥
'
॥ पृथिवीवृत्तम् ॥
न दुःखमतिमात्रकं न विपदां परिस्फूर्जितं । न चापि यशसां क्षितिर्न विषमा नृणां दुस्थता ॥ न चापि गुणहीनता न परमप्रमोद क्षयो । जिन्नाञ्चनकृतां भवे भवति चैव निःसंशयम् ॥ १ ॥
॥ मंदाक्रांता ॥
एतत्कृत्यं परममसमानंदसंपन्निदानं । पातालोकः सुरनरहितं साधुभिः प्रार्थनीयम् ॥ सर्वारंभापचयकरणं श्रेयकां सं निधानं ।
Acharya Shri Kailashsagarsuri Gyanmandir
साध्यं सर्वैर्विमलमनसा पूजनं विश्वभर्तुः ॥ २ ॥
यथा ॥
यह पढके फिर पुष्पांजलिक्षेप करे । तदपीछे धूप हाथमें लेके पढे । ॥ शार्दूल ॥ कर्पूरागरुसिल्हचंदनबलामांसीशशैलेयक । श्रीवासद्रुमधूपरालघुसृणैरत्यंतमामोदितः ॥ व्योमस्थ प्रसरच्छशांककिरणज्योतिः प्रतिच्छादको । धूपोत् क्षेपकृतो जगत्रयगुरोस्सौभाग्यमुत्तंसतु ॥ १ ॥
॥ आर्या ॥
सिद्धाचार्यप्रभृतीन् पंच गुरून् सर्वदेवगणमधिकम् ॥ क्षेत्रे काले धूपः प्रीणयतु जिनार्च्चने रचितः ॥ २ ॥ यह पढके धूपोत्क्षेप करे । शक्रस्तव पढे ॥ पीछे फिर पुष्पांजलि लेके ॥
For Private And Personal