________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
___
त्रिंशस्तम्भः। व्योमस्थप्रसरच्छशांककिरणज्योतिःप्रतिच्छादको ॥ धुपोत्क्षेपकृतो जगत्रयगुरोस्सौभाग्यमुत्तंसतु ॥ १॥
॥ आर्या ॥ सिद्धाचार्यप्रभृतीन पंच गुरून सर्वदेवगणमधिकम् ॥ क्षेत्रे काले धूपः प्रीणयतु जिनार्चने रचितः॥२॥ यह पढके धुपोतक्षेप करे।शकस्तव पढे.॥पीछे फिर पुष्पांजलि लेके।
॥ वसंततिलका ॥ जन्मन्यनंतसुखदे भुवनेश्वरस्य ।
सुत्रामभिः कनकशैलशिरःशिलायाम् ॥ स्नात्रं व्यधायि विविधांबुधिकूपवापी । कासारपल्वलसरित्सलिलैः सुगंधैः ॥ १॥
॥ इंद्रवज्रा ॥ तां बुद्धिमाधाय हृदीहकाले स्नानं जिनेंद्रप्रतिमागणस्य ॥ कुर्वति लोकाः शुभभावभाजो महाजनो येन गतःसपंथाः ॥२॥ यह पढके पुष्पांजलिक्षेप करे । तदपीछे ॥
॥ वृत्तपाठः॥ परिमलगुणसारसद्गुणाढया बहुसंसक्तपरिस्फुरहिरेफा ॥ बहुविधबहुवर्णपुष्पमाला वपुषि जिनस्य भवत्वमोघयोगा॥१॥ यह वृत्त पढके पगोंसें लेके मस्तकपर्यंत जिनप्रतिमाको पुष्पारोपण करे. । पीछे 'कर्पूरसिल्हाधि०' इसकरके धूपोतक्षेप करे. । पीछे शक्रस्तव पढे.। पीछे फिर पुष्पांजलि हाथमें लेके ।
॥शार्दूल ॥ साम्राज्यस्य पदोन्मुखे भगवति स्वर्गाधिपैगुंफितो। मंत्रित्वं बलनाथतामधिकृति स्वर्णस्य कोशस्य च ॥ बिभ्रद्भिः कुसुमांजलिर्विनिहितो भक्त्या प्रभोः पादयो
For Private And Personal