________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रिंशस्तम्भः ।
यह पढके पुष्पांजलि क्षेपण करे. ॥ इतिपुष्पांजलिक्षेपः ॥ ॥ इंद्रवज्रा ॥
तस्येशितुः प्रतिनिधिः सहजश्रियाढ्यः । पुष्पैर्विनापि हि विना वसनप्रतानैः ॥ गंधैर्विना मणिमयाभरणैर्विनापि ।
Acharya Shri Kailashsagarsuri Gyanmandir
यह
कर्पूर सिल्हाधिककाकतुंडकस्तुरिका चंदनवंदनीयः ॥ धूपो जिनाधीश्वरपूजनेऽत्र सर्वाणि पापानि दहत्वजस्रम् ॥ १ ॥ पढके सर्वपुष्पांजलियों के बीच में धूपोत्क्षेप करे. ॥ और शक्रस्तव पढे. ॥ तदपीछे जलपूर्ण कलश लेके, श्लोक और वसंततिलका पढे ॥ ॥ अनुष्टुप् ॥ केवली भगवानेकः स्वाद्वादी मंडनैर्विना ॥ विनापि परिवारेण वंदितः प्रभुतोर्जितः ॥ १ ॥
यथा ॥
॥ वसंततिलका ॥
४७९
लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥
यह पढके प्रतिमाको कलशाभिषेक करे. ॥ इतिप्रतिमायाः कलशाभिकः ॥ पुष्प अलंकारादि उत्तारके, कलशाभिषेक करके पीछे फिर पुष्पांजलि लेके, दो काव्य पढे. 1
यथा ॥
॥ शार्दूलवृत्तम् ॥
विश्वानंदकरी भवांबुधितरी सर्वापदां कर्त्तरी । मोक्षाध्वैकविलंघनाय विमला विद्या परा खेचरी ॥ दृष्ट्या भावितकल्मषापनयने बद्धाप्रतिज्ञा दृढा । रम्यात्प्रतिमा तनोतु भविनां सर्वे मनोवांछितम् ॥ १ ॥
॥ आर्या ॥
For Private And Personal
परमतररमासमागमोत्थप्रसुमरहर्षविभासिसन्निकर्षा ॥ जयति जगति जिनेशस्य दीप्तिः प्रतिमा कामितदायिनी जनानाम् २