________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्वनिर्णयप्रासा त्सवदाः संतु ॥” ऐसें कहके दूसरे नैवद्यके ऊपर चुलुकक्षेप करे.॥
॥ इंद्रवज्रा॥ यो जन्मकाले पुरुषोत्तमस्य सुमेरुशृंगे कृतमजनैश्च ॥ देवैः प्रदत्तः कुसुमांजलिस ददातु सर्वाणि समीहितानि ॥१॥
॥ वसंततिलका ॥ राज्याभिषेकसमये त्रिदशाधिपेन ।
छत्रध्वजांक तलयोः पदयोर्जिन ।। क्षिप्तोतिभक्तिभरतः कुसुमांजलियः । स प्रीणयत्वनुदिनं सुधियां मनांसि ॥२॥
॥शार्दूल ॥ देवेंद्रैः कृतकेवले जिनपतौ सानंदभत्तयागतैः। संदेहव्यपरोपणक्षमशुभव्याख्यानबुद्धयाशयः॥ आमोदान्वितपारिजातकुसुमैर्यः स्वामिपादाग्रतो ।
मुक्तस्स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पांजलिः ॥३॥ इन तीनों वृत्तोंकरके तीन वार पुष्पांजलिक्षेप करे. ॥
॥ इंद्रवज्रा ॥ लावण्यपुण्यांगभृतोर्हतो यस्तवृष्टिभावं सहसैव धत्ते ॥ सविश्वभर्तुलवणावतारो गर्भावतारं सुधियां विहंतु ॥१॥
॥ अनुष्टुप् ॥ लावण्यैकनिधेर्विश्वभस्तिद्वद्धिहेतुकृत्॥
लवणोत्तरणं कुर्याद्भवसागरतारणम् ॥२॥ इन दो वृत्तोंकरके दो वार लवण उत्तारना.॥
॥अनुष्टुप् ॥ सक्षारतां सदासक्तां निहंतुमिव सोद्यमः ॥ लवणाब्धिलवणांबुमिषात्ते सेवते पदौ ॥१॥
For Private And Personal