________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रिंशस्तम्भः ।
यह पढके लवणमिश्र जल उत्तारना. ॥
॥ आर्या ॥
॥ अनुष्टुप् ॥ सप्तभीतिर्विद्याताई सप्तव्यसननाशकृत् ॥ यत् सप्तनरकद्वारसप्ताररितुलां गतम् ॥ १ ॥ ॥ वसंततिलका ॥
भुवनजनपवित्रिताप्रमोदप्रणयनजीवनकारणं गरीयः जलमविकलमस्तु तीर्थनाथक्रमसंस्पर्शिसुखावहं जनानाम् ॥ १ ॥
यह पढके केवल जलक्षेप करे. ॥
Acharya Shri Kailashsagarsuri Gyanmandir
सप्तांगराज्यफलदानकृत प्रमोदं । सत्सप्ततत्त्वविदनंतकृतप्रबोधम् ॥ तच्छत्रहस्तधृतसंगतसप्तदीपमारात्रिकं भवतु सप्तमसद्गुणाय ॥२॥
यह पढके आरात्रिकावतारण करे. ॥
॥ अनुष्टुप् ॥
विश्वत्रयभवैजवैः सदेवासुरमानवैः ॥ चिन्मंगलं श्रीजिनेंद्रात प्रार्थनीयं दिने दिने ॥ १ ॥
॥ वसंततिलका ॥
यन्मंगलं भगवतः प्रथमार्हतः श्रीसंयोजनैः प्रतिबभूव विवाहकाले ॥
४७७
सर्वासुरासुरवधूमुखगीयमानं ।
सर्वर्षिभिश्च सुमनोभिरुदीर्यमाणम् ॥ २ ॥ दास्यंगतेषु सकलेषु सुरासुरेषु ।
राज्येर्हतः प्रथमसृष्टिकृतो यदासीत् ॥
सन्मंगलं मिथुनपाणिगतीर्थवारि । पादाभिषेक विधिनात्युपचीयमानम् ॥ ३ ॥
For Private And Personal