________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्त्वनिर्णयप्रासादसमकालही वाचना. । तिसमें पांच अध्ययन है. । तिसमें प्रथमकी दो गाथायोंके दो अध्ययन ॥ यथा ॥ “॥ पुक्खरवरदीवढे धायइसंडे अजंबुदीवेअ। भरहेरवयविदेहे धम्माइगरे नमसामि । १ । तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स।२। तीसरा अध्ययन वसंततिलका वृत्तसें । यथा ॥ ॥जाईजरामरणसोगपणासणस्स कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणव । नरिंदगणच्चिअस्स धम्मस्स सारमुवलप्भ करे पमायं । ३। । चौथा अध्ययन शार्दूलविक्रीडितवृत्तके पूर्वार्द्धसें । यथा ॥ ॥ सिद्धे भोपयओ णमो जिणमए नंदीसयासंजमे देवनागसुवन्नकिन्नरगणस्सप्भूयभावच्चिए।४। पांचमा अध्ययन शार्दूलविक्रीडितवृत्तके उत्तरार्द्धसें । यथा ॥ ॥ लोगो जथ्थ पइडिओ जगमिणं तेलुकमच्चासुरं धम्मो
वढउ सासओ विजयओ धम्मुत्तरं वट्टउ । ४।-५॥” इति श्रुतस्तवोपधानम् । ६ । इति षडुपधानानि ॥ तथा सिद्धस्तवमें प्रथम तीन गाथाकी वाचना यथा ॥ “ ॥ सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोअग्ग मुवगयाणं नमो सया सव्वसिद्धाणं । १ । जो देवाणविदेवो जं देवा पंजली नमसंति ।तं देवदेवमहिअं सिरसा वंदे महावीरं । २। इक्कोवि नमुक्कारो जिणवरवसहस्स।वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥३॥" शेष दो गाथा । यथा ॥
For Private And Personal