________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथैकोनत्रिंशस्तम्भः। यथा ॥ "लोगस्स उज्जोअगरे धम्मतिथ्थयरेजिणे। अरिहंते कित्तइस्सं चउवीसंपि केवली। १।” यह एक वाचना. ॥ १॥ तदपीछे श्रेणिकरकेही बारां (१२) आचाम्ल करने. तिसके अंतमें तीन गाथाकी वाचना. ॥ यथा ॥ ॥उसभमजियं च वंदे संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे । २। सुविहिं च पुप्फदंतं सीअलसिज्जंसवासुपुजंच। विमलमणंतं च जिणं धम्म संतिं च वंदामि । ३ । कुंथु अरं च मल्लिं वंदे मुणि
सुव्वयं नमिजिणं च वंदामिरिहनेमिं पासं तह वढमाणं चा४। यह दूसरी वाचना. ॥२॥
तदपीछे तिस श्रेणिकरकेही तेरा (१३) आचाम्ल करने. तिसके अंतमें तीसरी वाचना॥
यथा ॥ ॥एवं मए अभिथुआ विहुरयमला पहीणजरमरणा चउवीसंपि जिणवरा तिथ्थयरा मे पसीयंतु।५। कित्तियवंदियमहिया जे ए लोगस्स उत्तमा सिद्धा। आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु ।६। चंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥७॥” यह तीसरी वाचना.॥३॥ इति चतुर्विंशतिस्तवोपधानम् ॥ ५॥
अथ श्रुतस्तवका उपधान कहते हैं. । नंदि, दो पूर्ववत्. । प्रथमदिने एकभक्त, दूसरे दिन उपवास, तीसरे दिन एकभक्त, पीछे श्रेणिकरके पांच आचाम्ल करने. तिसके अंतमें दो गाथायोंकी, और दोनों वृत्तोंकी
For Private And Personal