________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२६
तत्त्वनिर्णयप्रासाद
1
द्यताय । सर्वदुरितविनाशनाय । सर्वाशिवप्रशमनाय सर्वदुष्टग्रहभूतपिशाचमारिडाकिनीप्रमथनाय । नमो भगवति । विजये | अजिते । अपराजिते । जयंति । जयावहे । सर्वसंघस्य । भद्रकल्याणमंगलप्रदे । साधूनां शिवशांतितुष्टिपुष्टिस्वस्तिदे | भव्यानां सिद्धिवृद्धिनिर्वृतिनिर्वाणजननि । सत्वानां अभयप्रदाननिरते । भक्तानां शुभावहे । सम्यगहष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते । जिनशासननिरतानां श्रीसंपत् यशोवर्द्धनि । रोगजलज्वलनविषविषधर दुष्टज्वव्यंतरज्वरराक्षसरिपुमारिचौरेतिश्वापदोपसर्गादिभयेभ्यो रक्ष २ । शिवं कुरु २ । शांतिं कुरु २ । तुष्टिं कुरु २ । पुष्टिं कुरु २ । स्वस्ति कुरु २ | भगवति श्रीशांतितुष्टिपुष्टिस्वस्ति कुरु २ । ॐ नमो नमो हूँ ह्रः यः क्षः ह्रीं फट् २ स्वाहा” ॥ इति ॥
इस मंत्र करके अथवा पूर्वोक्त मंत्रकरके, सहस्रमूलचूर्णकरी संयुक्त सर्वजलाशयोंके जलको सातवार मंत्रके, पुत्रवाली सधवा स्त्रीयोंके हार्थेकरी मंगलगीतोंके गातेहुए गर्भवतीको स्नान करवावे. तदपीछे गर्भवतीको सुगंधका अनुलेपन करी सदश वस्त्र पहिराके, संपत्तिअनुसार आभरण धारण करवाके, पति के साथ वस्त्रांचलका ग्रंथिबंधन करके, पतिके वामेपासे शुभ आसनके ऊपर स्वस्तिक मंगलकरके, गर्भवतीको बिठलावे.
ग्रंथियोजनमंत्रो यथा ॥
ॐ ॐ । स्वस्ति संसारसंबंधबद्धयोः पतिभार्ययोः ॥ युवयोरवियोगोस्तु भववासांतमाशिषा ॥ १ ॥
विवाहको वर्जके, सर्वत्र इसीमंत्रकरके दंपतीका ( स्त्रीभर्त्ताका ) ग्रंथि - बंधन करना । तदपीछे गुरु, तिस गर्भवंतीके आगे शुभ पट्टे ऊपर पद्मासन लगाके बैठके, मणिस्वर्णरूप्यताम्रपत्रके पात्रों में जिनस्नात्रके
For Private And Personal