________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२७
त्रयोदशस्तम्भः। जलसंयुक्त तीर्थोदकको स्थापन करके, आर्यवेदमंत्र पढकरके, कुशाग्र बिंदुयोंकरके, गर्भवतीको अभिषेचन करे.
आर्यवेदमंत्रो यथा ॥ “ॐ अर्ह । जीवोसि । जीवतत्त्वमसि । प्राण्यसि । प्राणोसि । जन्मासि । जन्मवानसि । संसासि । संसरन्नसि । कर्मवानसि । कर्मबद्धोसि । भवभ्रांतोसि । भवबिभ्रमिषुरसि । पूर्णाङोसि । पूर्णपिण्डोसि । जातोपाङोसि । जायमानोपाङ्गोसि । स्थिरो भव । नन्दिमान् भव । द्धिमान् भव। पुष्टिमान् भव । ध्यातजिनो भव । ध्यातसम्यक्त्वों भव । तत्कुर्या येन न पुनर्जन्मजरामरणसंकुलं संसारवासं गर्भवासं प्राप्नोषि । अर्ह ॐ ॥” इस मंत्रकरके दक्षिणहाथमें धारण करे कुशाग्र तीर्थोदक बिंदुयोंकरके गर्भवंतीके शिर और शरीरऊपर सातवार अभिषेक करे. । तदपीछे पंच परमेष्ठिमंत्र पठनपूर्वक दंपतीको आसनसें उठायकरके, जिनप्रतिमाके पास लेजाके 'नमुत्थुणं अरिहंताणं भगवंताणं' इत्यादि शकस्तव पाठ करके जिनवंदन करवावे. । यथाशक्ति फलमुद्रा वस्त्र वर्णादि जिनप्रतिमाके आगे ढोवे. । तदपीछे गर्भवंती स्वसंपत्तिके अनुसार वस्त्राभरण द्रव्य सुवादिदान देवे. । तदपीछे गुरु, पतिसहित गर्भवंतीको आशीर्वाद देवे.
यथा ॥ ज्ञानत्रयं गर्भगतोपि विंदन संसारपारैकनिबद्धचित्तः ॥ गर्भस्य पुष्टिं युवयोश्च तुष्टिं युगादिदेवः प्रकरोतु नित्यम् ॥१॥ तदपीछे आसनसें उठायके ग्रंथिवियोजन करे. ग्रंथिवियोजनमंत्रो यथा ॥ ॐ अहं । ग्रंथी वियोज्यमानेऽस्मिन् स्नेहग्रंथिः स्थिरोस्तु वां।
शिथिलोस्तु भवग्रंथिः कर्मग्रंथिदृढीकृतः॥१॥
For Private And Personal