________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रयोदशस्तम्भः। त्रैलोक्यपूजिताय ।सर्वासुरामरस्वामिपूजिताय ।अजिताय । भुवनजनपालनोद्यताय । सर्वदुरितौघनाशनकराय । सर्वाशिवप्रशमनाय । दुष्टग्रहभूतपिशाचशाकिनीप्रमथनाय । यस्येतिनाममंत्रस्मरणतुष्टा । भगवती । तत्पदभक्ता । विजयादेवी ॐ ह्रीं नमस्ते । भगवति । विजये । जय २ । परे । परापरे । जये । अजिते । अपराजिते । जयावहे । सर्वसंघस्य भद्रकल्याणमंगलप्रदे । साधूनां शिवतुष्टिपुष्टिप्रदे । जय २ भव्यानां कृतसिद्धे । सत्वानां निर्रतिनिर्वाणजननि । अभयप्रदे। स्वस्तिप्रदे भक्तानां जंतूनां शुभप्रदानाय नित्योद्यते । सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदे । जिनशासनरतानां शांतिप्रणतानां जनानां श्रीसंपत्कीतियशोवर्द्धिनि । सलिलात् रक्ष २। अनिलात् रक्ष २। वि
षात् रक्ष २। विषधरेभ्यो रक्ष २। दुष्टग्रहेभ्यो रक्ष २। राजभयेभ्यो रक्ष २। रोगभयेभ्यो रक्ष २। रणभयेभ्यो रक्ष २। राक्षसेभ्यो रक्ष २। रिपुगणेन्यो रक्ष २। मारिन्यो रक्ष २। चौरेभ्यो रक्ष २ । ईतिभ्यो रक्ष २। श्वापदेश्यो रक्ष २। शिवं कुरु २। शांतिं कुरु २। तुष्टिं कुरु २। पुष्टिं कुरु २ । स्वतिं कुरु २। भगवति । गुणवति । जनानां शिवशांतितुष्टिपुष्टिस्वस्ति कुरु २ॐ नमो हूँ ह्रः यः क्षः ह्रीं फुट २ स्वाहा”॥ इति ॥ ___ अथवा ॥ “ॐ नमो भगवतेऽर्हते । शांतिस्वामिने । सकलातिशेषकमहासंपतसमन्विताय । त्रैलोक्यपूजिताय । नमः शांतिदेवाय । सर्वामरसमूहस्वामिसंपूजिताय । भुवनपालनो
For Private And Personal