________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एकादशस्तम्भः ।
२९१
1
अथवा ' स्वस्ततइति' विशेषण कहते हैं ।' प्रचोद ' यह क्रियापद | 'अनः ' यह कर्मपद | अंतरात्मारूप सारथिकरके प्रवर्तनीय होनेसें, अन: कीतरें अन: शरीर, तिसको 'प्रचोद ' चुदण् संचोदने तस्य चरादेर्णिचोऽनित्यत्वात्तदभावे हौ रूपं । संचोदनं च नोदनमिति धातुपारायणकृता तथैव व्याख्यानात् । तब तो 'प्रचोद' प्रकर्षकरके नुद स्फोटय फोड इत्यर्थः । नही इस दग्धकाय मलीनशरीरके त्यागेविना कहिं भी परम सुखका लाभ होता है. । वेदमें भी कहा है । " अशरीरं वा वसंतं प्रियाप्रिये न स्पृशतः । नहि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति ॥ " इतिवैष्णवाभिप्रायेण मंत्रव्याख्या ॥ ५ ॥
I
अथवा सौगत (बुद्ध) अपने देव बुद्धभट्टारकको प्रणिधान करते हुए ऐसें कहते हैं ॥
मंत्रः ॥
ॐ भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य
धीमहि धियो यो नः प्रचोदयात् ॥ १ ॥ ६॥
1
ॐ । भूः । भुवः । स्वस्तत् । सवितुः । वरेण्यं । भर् । गोदेवस्य धीम। हि । धियो । यो । नः । प्रचोदय । अत् ॥ ६ ॥
व्याख्याः - (ॐ) इसका अर्थ पूर्ववत् जानना (भूः ) हे भूः हे आधार! किसका ? (भुवः) भव्यलोकस्य - भव्यलोकका, ( स्वस्तत्) स्वः - परलोकको तनोति-विस्तारयति - प्रज्ञापयति कथन करे जणावे सो 'स्वस्तत्' तिसका संबोधन ' हे स्वस्तत्' इत्यर्थः । आत्माकी नास्ति मानके परलोकको अंगीकार करनेसें । 'आत्मा नास्ति पुनर्भावोस्तीत्यादिवचनात् ' । आत्माका नास्तिपणा ऐसें है । हे भिक्षवः ! यह पांच संज्ञामात्र है, संवृतिमात्र है, व्यवहारमात्र है; कौनसे वे पांच ? अतीतकाल १, अनागतकाल २, प्रतिसंख्यानिरोध ३, आकाश ४, और पुद्गल ५, इस बुद्ध के वचनसें. । यहां पुगलशब्दकरके आत्माका ग्रहण है. इति । (सवितुर्वरेण्यं) हे सूर्यसें प्रधान बुद्ध भगवन् ! अर्क बांधव होनेसें, शाक्यसिंहनामा सप्तम बुद्धका यह आमंत्रण है । (भर् ) विभर्तीति भर हे पोषक ! किसका ? ( गोदेवस्य )
For Private And Personal