________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
जिघृक्षयाऽवतीर्णमिति निर्विचिकित्समवगच्छति । यथा मन्दोदरीप्रभृतयः । एवं तत्त्वज्ञानसम्पन्नस्य विशेषसामान्यधर्मप्रावल्यदौर्बल्यविवेकेन सामान्य टी.यु,को. धर्मपरित्यागो विशेषधर्मपरिग्रहश्वोपपद्यते । ज्येष्ठधात्रनुवर्तनं हि त्रैवर्गिकफलसाधनतया ज्येष्ठानुवर्तनद्वारा परमात्माराधने पर्यवसानस्य वक्तव्यत्वात् । स०१७ मोक्षपर्यवसानेऽपि परमात्मोपासनाङ्गत्वाच्च सामान्यधर्मः । रामानुवर्तनं तु साक्षात्परमात्मसमाराधनत्वात् यज्ञादिधर्मसाध्यत्वेन प्रधानत्वाच्च विशेषधर्मः। उभयोश्चाप्यविरोधे सत्युभयमप्यनुवर्तनीयम् । विरोधे तु सामान्यधर्म परित्यज्य विशेषधर्मोऽनुवर्तनीयः । अतो विभीषणोऽपि इयन्तं कालं कृतं रावणा नुवर्तनमपरित्यज्यैव मम रामानुवर्तनमपि किं सिद्धचेदित्यागया तस्मै हितं पुनःपुनरुपदिदेश । एवमपि तस्यासुरप्रकृतितयाऽनपनोद्यं रामवैरमिति निश्चित्यातः परम् एतदनुवर्तने स्वात्मविनाशकं रामविषयकं वैरं मय्यपि स्यादिति भीतः सन् “वरं हुतवहज्वाला-" इत्यादिन्यायेनात्यन्तदुस्सहाँ । तत्सङ्गतिं तत्याज । विशेषधर्म रामानुवर्तनं चाङ्गीचकारेत्यतोऽयं परो धर्म एवेति कृतप्रशङ्का दूरोत्सारिता । नाप्ययं राज्यकाडया रामं शरणमुपजगाम तदपेक्षाया अदर्शनात् । तथाहि शरणागतिसमये “त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः " इत्यन्यविषयवैराग्यस्य तेन कण्ठरवेणोक्तत्वात् । पश्चादामाय विज्ञापने क्रियमाणे “परित्यक्ता मया लका मित्राणि च धनानि च । भवगतं मे राज्यं च जीवितं च सुखानि च ॥” इति सर्वविधपुरुषार्थ त्वेन त्वामेवाहमुपेयिवानिति कथनाच्च । “अहं हत्वा दशग्रीवं सपहस्तं सबान्धवम् । राजानं त्वां करिष्यामि सत्यमेतत् ब्रवीमि ते ॥" इत्यनाकासित राजत्वकरणोक्तिः कूलङ्कपरामप्रीतिसागरपरीवाहरूपानुपङ्गिकभोगप्रदानपरा । यथाहुः-"आयुरारोग्यमांश्च भोगांश्चैवानुपङ्गिकान् । ददाति ध्यायता नित्यमपवर्गप्रदो हरिः॥” इति । अतो यदुक्तं हनुमता “राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः" इति । यच्च रामेणोक्तं "राज्यकाडी विभीषणः" इति तत्सर्वे रामभक्त्याविलाशयस्य सुग्रीवस्य व्यामोहप्रशमनाय नीतिशास्त्रोक्तराजवृत्तान्तप्रदर्शनमात्रपरमिति मन्तव्यम् । हनुमद्रामवाक्यस्य विभी पणवाक्यस्य चान्योन्यविरोधप्रसङ्गे “अन्तरङ्गबहिरङ्गयोरन्तरङ्ग बलीयः” इति न्यायेन विभीषणवाक्यस्य प्राबल्यात् । अत एव "राजानं त्वां । करिष्यामि” इति ब्रुबतो रामस्य प्रतिवचनमनुक्त्वा परिचरणमात्रमेव विभीषणःप्रार्थयामास “राक्षसाना वधे साद्यं लायाश्च प्रवर्षणे । करिष्यामि यथाप्राण प्रवक्ष्यामि च वाहिनीम्॥” इति । तस्यानुमत्यभावेपि बलादाज्यस्वीकार उत्तरकाण्ड उक्तः-"यावत् प्रजा घरिष्यन्ति तावत्त्वं वै विभीषण राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि । शापितस्त्वं सखित्वेन कार्य ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥” इति । इत्थमनन्य उत्पथप्रवृत्तस्य गुरोरपि परित्यागश्रवणात उत्पथगामिनं सोपाधिकं गुरुं रावर्ण परित्यज्य निरुपाधिकाखिलजगद्गुरुं स्मृतमात्रेण सकलकलुपहरणप्रवीण
For Private And Personal Use Only