________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
**-*-
*--*
शभित्त्वा निर्गन्तुं क्षमा इति भावः । ककपत्राः कानां पत्राण्येव पत्राणि येषां ते तथोक्ताः। कपक्षनिवद्धत्वेन महावेगा इत्यर्थः । अत एव दुराटी .यु.का.
सदाः॥ १४ ॥ रावणादयः सर्वेऽपि न समर्था इति योज्यम् ॥ १५॥ देवान्तक इति । अतिरथः अतिशयितरयः । महात्मा महाशरीरः । अद्रिसमान .. सारः गिरितुल्यबलः । सारो बले स्थिरांशे च" इत्यमरः । देवान्तकादयो रावणपुत्राश्च राघवस्य युषि स्थातुं न शक्ताः॥ १६॥ अमित्रप्रतिमः कार्यतो ।
न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णोऽस्य सुतो निकुम्भः। न चेन्द्रजिद्दाशरथिं प्रसोढुं त्वं वा रणे शकसम समर्थाः ॥ १५॥ देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा । अकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य ॥ १६ ॥ अयं हि राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः। अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ॥ १७॥ अनन्तभोगेन सहस्रमूर्धा नागेन भीमेन महाबलेन । बलात्परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु ॥ १८॥ यावद्धि केशग्रहणात् सुहृद्भिः समेत्य सर्वेः
परिपूर्णकामैः । निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः ॥ १९॥ रिपुतुल्यैः नाना मित्रैः भवद्भिः त्वत्प्रमुखैः । व्यसनाभिभूतः सप्तव्यसनराकान्तः । प्रकृत्या तीक्ष्णः उग्रः । असमीक्ष्यकारी अविमृश्यकारी अयं राजा राक्षसनाशनार्थम् अन्वास्यते अनुखियते। अस्य राजत्वासमीक्ष्यकारित्वव्यसनाभिभूतत्वान्यपुरस्कृत्य तीक्ष्णत्वमेव पुरस्कुर्वन्तो भवन्तोऽभिभवन्ति ।। सर्वराक्षसविनाशं न जानन्तीति भावः । सप्तव्यसनस्वरूपमुक्तं कामन्दकेन-"वाग्दण्डयोस्तु पारुष्यमर्थदूषणमेव च । पानं स्त्री मृगया यूतं व्यसनं । सप्तधा प्रभोः॥” इति ॥१७॥ एवं प्रहस्तप्रमुखान् मन्त्रिमुख्यानिर्भर्त्य संप्रति कर्तव्यमुपदिशति-अनन्तेति । अनन्तभोगेन अपरिच्छिन्त्रकायेन । सहन मूर्धा अत एव भीमेन । न केवलं भीमत्वमा महाबलेन नागेन, शेषेणेत्यर्थः । परिक्षितं परिवेष्टितम् । रामद्वेषो महासर्पवेष्टनतुल्य इति भावः ॥१८॥ ननु समयोऽतीतः किं कुर्म इत्यत्राह-यावदिति । परिपूर्णकामैः अवाप्तसर्वाभीष्टरित्यर्थः। राजतोलन्धकामे राजकायें अवश्यं यतितव्यमिति
14॥३९॥ न रावण इति । दाशरथिं प्रसोढुं दाशरथिपराक्रम सोडुमित्यर्थः ॥१५॥१६॥ अयम् अन्वास्यते अस्य चित्तानुकरणं क्रियत इत्यर्थः ॥१७॥ परिक्षिप्त परिवेष्टितम् । रघुनाथेन वैरकरणं महासर्पवेष्टनमिवेति निदर्शनालङ्कारः ॥ १८॥ यावत्केशग्रहणं राजा निगृह्म रक्षितव्यः अकार्यप्रवृत्तोऽयं राजा केशेष्वाकृभ्यापि निवारणीयः
*-*-*-*
For Private And Personal Use Only