________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शेषः। पुन्निकस्थला नाम काचिप्सराः। चचूर्यमाणां भीत्या निलीय गच्छन्तीम् । “लुपसदचर-" इत्यादिना भावगर्दायां यत्। सञ्चरणात्मकस्य भावस्य गर्दा निलयनम् । “चरफलोच" इति नुक् । "उत्परस्पातः" इत्युकारः । अग्निशिखामिवेति तेजोविशेषोक्तिः । यदा द्रावकत्वोक्तिः। अत एवोक्तम्-"अङ्गारसदृशी नारी घृतकुम्भसमः पुमान्" इति । सञ्चार्यमाणामिति पाठे-परिचारिकादर्शितमार्गामित्यर्थः॥११॥ विवसना कृता सा मया
सा प्रसह्य मया भुक्ता कृता विवसना ततः । स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा ॥ १२॥ तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः। अथ सङ्कुपितो देवो मामिदं वाक्यमब्रवीत् ॥१३॥ अद्यप्रभृति यामन्यां बलानारी ममिष्यसि। तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥ १४॥
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम् । नारोपये बलात् सीतां वैदेही शयने शुभे ॥ १५॥ भुक्तेत्यन्वयः ॥ १२॥ तत् धर्षणम् । मन्य इत्यनेन शापमा मया श्रुतम् । घर्षणश्रवणं तु मया ऊहितमिति गम्यते ॥ १३॥ अद्येत्यादि । अद्यप्रभृति । -इत्यायुक्त्वा “ उत्ससर्भ तदा शाप राक्षसेन्द्राय दारुणम् । अकामा तेन यस्मार्थ बलादे प्रधार्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्पति ॥" इत्यादि । तथा भारते वनपर्वणि रामोपाख्याने सीता प्रति त्रिजटावाक्यम्-" नलकूबरशापेन रक्षिता बासि नन्दिनि । शापो दोष पुरा पापो वधूं रम्मा पराभूशन् ।" इति । तथाच कथमत्र पुषिकस्थलीनिमित्त प्रमशापोरकीर्तनम् । नच पूर्व रम्भानिमित्तशापः । अन ग्तरं पुषिकस्थलीकृतः शापः इत्येकस्यैव शापायाङ्गीकारे बायकामावति वाच्यम्, तथात्वे नलकूबरशापेन तदनन्तरमाविपुतिकस्थलीपर्षणकाले तपिकास्फोटापचे। । माशापानन्तरं स्मासम्भोगे तुमुतरां सस्प दुर्निवारत्वात् । तस्मात्कथमति चेत् । उच्यते-कल्ये कल्ये भवान्तरवैचित्र्यस्य गुलमुपलम्मात्कल्पान्तरस्ता ब्रह्मापकयां समाधी समीक्षा कविरवादीदिति । अपवा नलकूबरसापस्य पतिव्रताधर्षणविषयत्वेन । स्वैरिणीविषयत्वाभावेन न पुत्रिकस्थलीसनातकिरसस्ससचा भेदः । वयो तमोत्तररामायणे-" तेन निस्सीमतां प्रीतिमापुस्सर्वाः प्रविजवाः " इति । अन्यथा पतिनता इति न स्यात् स्याच त्रिय इति । यदा रम्भानिमित्तशापस्य कामनारहितत्रीबलात्कारविषयत्वम् । पुनिकस्थल्या बन्तः कामो वर्तत इति ज्ञायते । अतो न तन्मरणमभूत् । यथोकं तत्रैव-" नाकामामुपयास्पमि " इति । अत्र चर्यमाणां रावणलजया स्वाङ्गे निलीयमानामिवेति । प्रसयोक्तिस्तु खीस्वभावेन लजयाऽनङ्गीकारप्रदर्शनादिति नेयम् । यत्तु नागोजिमन कचिदेवमेव कुबेरपुत्रनलम्वरशापोऽपि स्मानिवन्धनः श्रूयते । तत्रोपपत्तिश्चिन्त्या । अस्य प्रथम तस्यां बलात्कारासम्मवाद । तस्य प्रथमत्वे अस्यां बलात्कारासम्भवादिति फेचित । नववरशापस्य तपोवळेनाकिचित्करत्वादयमेव शापो प्रमाथाक्दप्रतिक्रियः पाबाध्य इत्यन्ये इत्युक्तम् । तत्र नम्बरशापेनेत्युक्तमारत वचने तस्यैव पुरस्करणम् । “ तस्मिन्नुदाइते सापे ज्यसितानिसमप्रमे । देवदुन्दुमयो नेदुः पुष्पदृष्टिश्व खाच्युता। पितामहमुखाचैव सर्वे देवाः प्रहर्षिताः । बात्या लोकगति सॉ" इत्यत्रैवोत्तरकादे ब्रह्मायन मल्या शापस्य दुष्पारिहरतेव " श्रुचा तु स दशग्रीवस्त शाप रोमहर्षणम् । नारी मिथुनीमा नाकामासन्यरोचयत् ॥ इत्यनेन शापेनैवाकायकामिनीसम्योगविकषिता र कर्ष सक्त इति विचार्यप, अत एव तेन किचिदन्ये चेत्युक्तमिति मन्तव्यम् ॥ ११॥
For Private And Personal Use Only