SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पा.रा.भ. टी.पु.की. . मार्षम् ॥ ४॥ एतनिमित्तमागामिभयमनिवार्य कथमेवं क्रियतामित्यत्राह-लब्धेति । एवं लन्धकामस्य ते पश्चात्कामलाभानन्तरम् यत् भयमाग मिष्यति । प्राप्तं तदानीमागतम् । अप्राप्तकालं प्राप्तकालमित्यस्य "प्राप्तापन्ने च द्वितीयया" इति समासः।तथा न भवतीत्यप्राप्तकालम् । आगा मीति यावत् । प्रतिसहिष्यसि अभिभविष्यसीत्यर्थः ॥५॥ तिष्ठतु भवान् त्वद्भातृ पुत्रावेव प्रतिपक्षप्रतिषेधे शकावित्याह-कुम्भकर्ण इति ॥६॥ विभीषण मतं खण्डयति-उपप्रदानमिति। अकुशलै युद्धासमयः। कृतंदानादिकम् । अतिक्रम्य त्यक्त्वा। दण्डेन बलात्कारेण । अर्थेषु प्रयोजनेषु सिद्धिं रोचय ॥७॥ लब्धकामस्य ते पश्चादागमिष्यति यद्भयम् । प्राप्तमप्राप्तकालं वा सर्व प्रतिसहिष्यसि ॥५॥ कुम्भकर्णःसहा स्माभिरिन्द्रजिच्च महाबलः। प्रतिषेधयितुं शक्तौ सवजमपि वचिणम् ॥६॥ उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय ॥७॥ इह प्राप्तान वयं सर्वान शस्तव महाबल । वशे शस्त्रप्रतापेन करिष्यामो न संशयः॥८॥ एवमुक्तस्तदा राजा महापार्श्वन रावणः। तस्य संपूजयन् वाक्यमिदं वचनमब्रवीत ॥ ९॥ महापार्श्व निबोध त्वं रहस्यं किंचिदात्मनः। चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा ॥१०॥ पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम् । चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥११॥ रामादयो यत्र वर्तन्ते तत्र गत्वा योद्धव्यमित्युक्तं निकुम्भादिमतं दूषयवाह-इहति । इह लङ्कापरिसरे । शस्त्रप्रतापेन शत्रबलेन । वशे करिष्यामः निग्रहीष्याम इत्यर्थः ॥ ८॥ एवमिति । संपूजयन् स्वचित्तानुगुणयुक्तमिति श्वापयन्नित्यर्थः ॥९॥ महापाश्चेति संवोधनम् । प्रमुदितोऽस्मीति शेषः। चिरवृत्तं रहस्यं किंचित् । अस्तीति शेषः । यत्पुरा मयाऽवाप्तं तदाख्यास्य इति योजना ॥ १०॥ पितामहस्येति । गच्छन्तीम्, पितामहवन्दनायेति शत्रून् मर्द्धस्थाक्रम्य रमस्वेति सम्बन्धः ॥ ४॥ सीतानुभवनिमित्तकमागामिभयमनिवार्य कयमेवं कर्तव्यमित्यत्राह-लब्धकामस्येति । लब्धकामस्य प्राप्तसीतानु भवस्य पश्चात सीतानुभवानन्तरम् प्राप्तं तदानीमेवागतं प्राप्तकालम् आगामिकाले प्राप्यं वा यद्भयमागमिष्यति तत्सर्व प्रतिसहिष्यसि प्रतिसहिष्यसे, अभिमषि वायसीत्यर्थः ॥ ५॥ भयाभिभवे शक्ति प्रदर्शयति-कुम्भकर्ण इति ॥६॥ उपप्रदानमिति । अकुशले युद्धासमथैः कृतं सामादिकम् । समतिक्रम्य त्यक्त्वा । दण्डेन दण्डोपायेन । अर्थेषु सिद्धिं रोचय ॥ ७-१०॥ पितामहस्येति । चर्यमाणो मद्भीत्या निलीय चरन्तीम् । शापस्य भीतः शापादीतः॥११-२०॥ स-ननूत्तरकाण्डे रम्भानिमित्तं नलकूबरशापः परदारागां बलात्सङ्गे ध्यते । यथोक्तम्-"एतस्मिन्नन्तरे तत्र दिव्यामरणभूषिता । सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिमानना ॥" इत्यारभ्य " नलकूदरमासाद्य " For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy