SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir .३४॥ स०११ निष्ठा । एतत्कृतं सर्व मन्त्रकर्म । अस्य कर्मणः सीताहरणरूपस्य । आदावेव यदि विधीयेत तदा अप्रतिम समञ्जसं स्यादित्यर्थः॥२९॥आदौ विचार्यश टी.यु.का कृतस्य साफल्यप्रदर्शनपुरस्सरमविचार्यकृतस्य फलवैपरीत्यं दर्शयति शोकदयेन-न्यायेनेति । न्यायेन विचारणेन ॥३०॥ अनुपायेन कियमाणानि । कर्माणि विपरीतानि विपर्यस्तानि यानि तानि च दुष्यन्ति दोषवन्ति च भवन्ति । न केवलं निष्फलानि प्रत्युतानर्थकराण्यपि भवन्तीत्यर्थः । अप्रयतेषु न्यायेन राजकार्याणि यः करोति दशानन। न स सन्तप्यते पश्चानिश्चितार्थमतिर्नृपः ॥ ३०॥ अनुपायेन कर्माणि विपरीतानि यानि च । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥३॥ यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्व चापरकार्याणि न स वेद नयानयौ ॥ ३२ ॥ चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् । क्षिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ३३ ॥ अशुचिषु अपात्रेषु, दीयमानानीति शेषः ॥ ३३ ॥ अकालकृतं मन्त्रकरणमनुचितमित्याह-य इति । पूर्वकार्याणि पूर्व कर्तव्यानि मन्त्रकर्माणि अपरकार्याणि उत्तरकालकर्तव्यकर्मारम्भान् । पूर्व मन्त्रविचारात्पूर्वम् ॥ ३२ ॥ इदानीमसमीक्ष्यकारिणो बलमपि निरर्थकमित्याह-चपलस्यति । यद्वा प्राप्तामप्यनीति बलेन समीकरिष्यामीत्यत्राह चपलस्यति । कृत्येषु क्षिप्रं चपलस्य असमीक्ष्यकारिणः । बलमधिकमाभिमुख्येन जेतुमशक्यम् । समीक्ष्य विचार्य । अन्ये शत्रवः । खं रन्ध्रम् । प्रपद्यन्ते असमीक्ष्यकरणरूपावसरं लब्ध्वा अभिभवन्तीत्यर्थः । द्विजाः हंसाः । अलङ्यस्य कौश्चस्य क्रौञ्चाख्यपर्वतस्य लडनाय खं रन्धं यथा प्रपद्यन्ते तददित्यर्थः । कौश्चस्यौनत्येनालङ्यत्वात् सुब्रह्मण्यशक्तिविदारणकृतरन्ध्रेण Mआदावेव विचार्य कृतस्य कर्मणस्साफल्यमाह-न्यायेनेति । न्यायेन विचारेण । सन्तप्यते सन्तपति॥३०॥ विचारविधुरं कालातीतं च कर्म निष्फलं भवतीत्याह-अतु पायेनेति । अनुपायेन अविचारितोपायेन । विपरीतानि व्यस्तानि । अप्रयतेषु अपात्रेषु ॥ ३१॥ मन्त्रविचारानन्तरकर्तव्यसीतापहरणं मन्त्रविचारात्पूर्व कृतवतः सीतापहरणात्पूर्वकर्तव्यमन्त्रविचारमिदानी चिकीर्षतस्तव नीत्यनीतिज्ञता नास्तीत्याह-यः पश्चादिति । पूर्वकार्याणि पूर्वकर्तव्यानि ॥ ३२ ॥ इदानीमसमीक्ष्य ॥३४॥ कारिणो बलमपि निरर्थकमित्याह-चपलस्येति । बलवतोऽपि कृत्येषु चपलस्य असमीक्ष्यकारिणः पुरुषस्य अधिकं बलं समीक्ष्य स्वस्मादधिकं बलं समालोच्य तस्य । खं रन्धम् अन्ये शत्रवः प्रपद्यन्ते द्वितीयपादस्थखशब्दस्य काकाक्षिवदुभयत्राप्यन्वयः। द्विजाः हंसाः । अलङ्घचस्प क्रोधस्य लकनाय खं स्कन्दशक्तिकृतं रन्ध For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy