SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ She Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyanmandir www.kobatirth.org तद्वचनमङ्गीकृतवानस्मीति भावः । अपनि दीर्घमार्गे ॥२०॥ कथमेनामुपलप्स्यसे तामुपनेतुमुपागते सपरिकरे दाशरथावित्यत आह-कथमिति | टी.पु.का. Mउत्तरन्ति उत्तरिष्यन्ति । सत्त्वानि झपव्यतिरिक्तजन्तवः ॥२१॥ तर्हि किमिदानी विचार्यम् ? तत्राह-अथवेति। यस्य यथा मतिः तथा ब्रूतेत्यर्थः ॥२२॥ विभीषणमतव्यावृत्त्यर्थ स्वमतमाह-मानुपादिति । सपादश्लोकमेकं वाक्यम् । मानुपात भयाभावे हेतुमाह तदेति । अजयमिति च्छेदः । लत्तमैक। कथं सागरमक्षोभ्यमुत्तरन्ति वनौकसः। बहुसत्त्वझपाकीर्ण तौ वा दशरथात्मजौ ॥२१॥ अथवा कपिनैकेन कृतं नः कदनं महत् । दुर्जेयाः कार्यगतयो ब्रूत यस्य यथा मतिः ॥ २२ ॥ मानुषान्मे भयं नास्ति तथापि तु विमृश्यताम् । तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम् । ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥२३॥ परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । सीतायाः पदवी प्राप्तौ सम्प्राप्तौ वरुणालयम् ॥ २४ ॥ अदेया च यथा सीता वध्यो दशरथात्मजौ । भवद्भिर्मन्त्र्यता मन्त्रः सुनीतं चाभिधीयताम् ॥२५॥ वचनम् । इन्द्रं जितवतो मे मनुष्यः कियानिति भावः । ते मे भवन्तश्च तथा । ते देवासुरे युद्धे जेतारो भवन्तः। तथा सहायभूताः वर्तन्त इत्यर्थः ॥ २३ ॥ सुग्रीवप्रमुखान् हरीनित्युत्तरशेषः । प्राप्तौ ज्ञातवन्तौ । वरुणालयं समुद्रम् । संप्राप्तो प्राप्नुतां नाम का नःक्षतिरिति भावः ॥२४॥ विमृश्यतामित्युक्तं विमर्शप्रकारं दर्शयति-अदेयेति । मन्त्री मन्यता मन्त्रः कियतामित्यर्थः । सुनीतं सुनिश्चितम् ॥ २५॥ सूचयितुं तामनुवर्णयति-विलोकेवित्यादिना । किञ्च सुलोहितेति । तस्याः सकलकलुषहरणौ चरणौ दृष्ट्वा हुताग्नेचिस्साशामेनाम्, दुखितामिति शेषः। दृष्ट्रा मे शरीरजा सीतानिमित्तजः, अग्निरिति शेषः । दीप्यत इत्यर्थः।रमस्व स्वदारेषु, किमेताइशचिन्तयेत्यत आह-उन्नसमित्यादिश्लोकद्वयेन । उक्तविशेषणविशिष्ट कामेन कलुपीकृतोऽपि अवशोऽपि तस्या दुःखिताया, सीताया इति शेषः । वदनं पश्यन्नई कामस्य वशमेयिवान् कामवशं प्राप्स्यामि किमिति काकः । त्वद्गृहे जगदम्बायास्सीताया विद्यमानायास्तत्यास्तव का हानिरित्याशवाय तस्या मद्गृहावस्थितिकालोऽपि समाप्तप्राय एवेत्याशयेनाह-सातु संवत्सरमिति ॥१९-२२॥ मानुषान्मे भयमिति सपादश्लोकमेकं वाक्यम् । यदि अप्यर्थे । तदा देवासुरयुद्धे युष्माभिस्सहितो जय प्राप्तवानस्मि यद्यपि, मे मने भवन्तस्तथा ताहक सहायाः। यद्यपि, मानुपान्मे भयं नास्ति यद्यपि, तथापि तु विमृश्यतामिति सम्बन्धः । सुप्रीवप्रमुखानिति । सीतायाः पदवी वीरौ संप्राप्तो वरुणालयम् । इति पाठे-IN पदवीम, ज्ञात्वति शेषः। पदवी प्राप्ती सम्माप्ती वरुणालयम् इति पाठे-पदवी प्राप्तौ ज्ञातवन्ती सन्तो वरुणालयं सम्प्राप्ताविति सम्बन्धः ॥ २५ ॥ २४॥ अदेयेत्यादि । सुनीतं सुष्टु नितिं कार्यम् । वास्तवार्थे-अवध्याविति छेदः ॥ २५ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy