SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir तस्येत्यादिसाश्शोकद्वयमेकान्वयम् । बाढमिति प्रतिगृह्य, तस्मिन् दिने तत्र पूजामङ्गीकृत्येत्यर्थः । धीमान् अद्यात्र स्थित्वा भरतं प्रति दूतप्रेषणमुचित । मिति ज्ञानवानित्यर्थः । मधूनि स्रवन्तीति मधुस्रवाः । गच्छतः, ममेति शेषः । मयि गच्छति सतीत्यर्थः । भवन्तु, अत्रेतिकरणं बोध्यम् । इति वरमया चतेति.सम्बन्धः॥१७॥१८॥ तथेति चेत्यादिसाचोकद्वयमेकान्वयम् । योजना योजनानि। “सुपा सुलुक्-" इत्यादिना पूर्वसवर्णादेशः। अत्यन्तसंयोगेश तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः । बाढमित्येव संहृष्टो धीमान वरमयाचत। अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः।।१७॥फलान्यमृतकल्पानि बहूनि विविधानि च । भवन्तु मार्गे भगवन्नयोध्या प्रति गच्छतः॥१८॥ तथेति च प्रतिज्ञाते वचनात् समनन्तरम् । अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ॥१९॥ निष्फलाः फलिनश्चा सन् विपुष्पाः पुष्पशालिनः । शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः॥२०॥ सर्वतो योजना त्रीणि गच्छता मभवंस्तदा ॥२१॥ ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव । कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव ॥ २२ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे सप्तविंश त्युत्तरशततमः सर्गः॥ १२७॥ द्वितीया । गच्छतां वानराणां फलिनश्वासन्निति कमेणान्वयः।इदं चोत्तरदिनकार्य सौकर्याय ऋषिणा दर्शितम् ॥ १९-२१॥ तत इति । ते प्रस्थिताः। स्वर्गजितो यथा स्वर्गिण इव ॥ २२॥ रामानु-ते प्रसिद्धाः, स्वर्गजित इव प्रहृष्टास्ते वगर्षभा इति तच्छन्दयोः संवन्धः ॥ २२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशत्युत्तरशततमः सर्गः ॥ १२७ ॥ योजना त्रीणि “ सुपां मुलुक-" इत्यादिना पूर्वसवर्णादेशः ॥२१॥ तत इति । ते उपाभन्तीति, ते स्वर्गजितो यथा ते स्वर्गजित इव प्रहृष्टाः पूवर्षमाः इति तच्छन्दयस्य निर्वाहः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां सप्तविंशत्युत्तरशततमः सर्गः ॥१२७॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy