________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥३६३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवेशः। तद्रात्रावेव दशरथस्य निर्याणम् । एकादश्यां राज्ञस्तेलद्रोण्यां निक्षेपः । द्वादश्यां भरतं प्रति दूतप्रेषणम् । ते च दूता मांगें त्रयोदशीं चतुर्दशीं चापनीय पौर्णमास्यां रात्रौ केकयनगरं प्रविविशुः । प्रतिपदि भरतस्यायोध्यां प्रत्यागमनम् । तत्र च मार्गे सप्त रात्रीरूषित्वा अष्टमे दिने त्वरा (तिशयेनाहोरात्रमागत्य नवम्यां सूर्योदये भरतस्यायोध्याः वेशः । तस्यामेव दशरथसंस्कारः । तद्रारभ्य त्रयोदशदिने वैशाख शुद्धपञ्चम्यां तत्पूर्वदिने च भरतेन राज्ञः श्राद्धकर्मकरणम् । पष्ठयां तद्देशीयाचारसिद्धं दहनदेशशोधनम् । सप्तम्यां मार्गशोधनाय कर्मान्तिक प्रेषणम् । कर्मान्तिकैश्च दशमी पर्यन्तं चतुर्दिनं मार्गशोधनम्। एकादश्यां भरतस्य रामसकाशं प्रति गमनम्। तद्रात्रौ गङ्गातीरे निवासः। द्वादश्यां भरद्वाजाश्रमे । त्रयोदश्यां रामसमागमः । चतुर्दशीपौर्णमासीप्रतिपत्सु चित्रकूटे भरतस्य निवासः । वैशाख बहुलद्वितीयायां भरतस्यायोध्यां प्रति प्रयाणम् । चतुर्थ्यामयोध्याप्रवेशः। इत्येवं सार्धमासे २७ गते वैशाखबहुलपञ्चम्यां रामस्य चित्रकूटात्रिर्गमः अध्याश्रमप्रवेशश्च । एवमाश्रममण्डलवासेन सह सार्घमासेषु दशसंवत्सरेषु गतेषु अवशिष्टकाले पञ्च वटीवासे तत्र त्रयोदशवर्षेषु गतेषु ततश्चतुर्दशे वर्षे चैत्रमासे सीताहरणम् । वैशाखे सुग्रीवदर्शनम् । आषाढे वालिबधः । आश्वयुजे सैन्योद्योगः । फाल्गुने * प्रायोपवेशः। फाल्गुनशुद्धचतुर्दश्यां लङ्कादाहः । फाल्गुनामावास्यायां रावणवधः । चैत्रशुद्धप्रतिपदि रावण संस्कारादि । द्वितीयायां विभीषणाभिषेकः, सीताप्राप्ति देवताप्रस्थानानि च । तृतीयायां लङ्कानि । चतुर्थ्यां किष्किन्धायां वासः । पञ्चम्यां भरद्वाजाश्रमे वासः । अत्र वक्तव्योपपत्तयस्तत्र तत्र प्रदर्शिताः । अस्मिन् प्रकारे हनुमत्सन्निधाने, 'द्वौ मासौ रक्षितव्यों में' इति रावणवचनं सीता सान्त्वनपरम्। 'मासादूर्ध्वं न जीविष्ये' इति सीतावचनं तु सम्यक् संगच्छते । मासशब्दस्य वर्तमानमानपरत्वं चासकृदुक्तन् । रावणेन 'दश मासा गताः अवशिष्टौ द्वौ मासो' इत्युक्तिर्मधुपानमत्ततया अविवेक कृता । सीतायाः 'मासादूर्ध्वम्' इति वचनं तु वर्तमानमासपरमिति विवेकः । भरद्वाजाश्रमं प्राप्येत्यनेन महतां स्थानमपि प्राप्यमित्युक्तम् । नियतः कुम्भनिकुम्भमकराक्षाणां वधः एकादशीमारभ्य पुनरिन्द्रजितत्रिरात्रं युद्धम्, लक्ष्मणेन त्रयोदश्यामिन्द्रजिद्वधः । अत्र च प्रमाणम्- “ अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः" इत्येतद्वचनम् । चैत्रशुक्ल प्रथमागां रावणस्य संस्कारः । द्वितीयायां विभीषणस्याभिषेकः । तृतीयायां देवीसमागमः । " तां रात्रिमुषितं रामम्" इत्युक्तत्वात चतुर्थ्यां प्रतिप्रयाणं किष्किन्धाप्राप्तिश्च । पञ्चम्यां भरद्वाजाश्रमप्राप्तिरिति । अस्यां पञ्चम्यां चतुर्दशवर्षस्संपूर्णः । " चतुर्दशे हि सम्पूर्णे ॥ २६३ ॥ वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् । तथेति च प्रतिज्ञाय संपरिष्वज्य सादरम् " इत्येतदत्र प्रमाणम् । षष्ठयां नन्दिग्रामं प्राप्य ७ जटाविशोधनं कृत्वा अयोध्याप्राप्तिः । सप्तम्यां पुष्यनक्षत्रे श्रीरामचन्द्र पट्टाभिषेक इत्येवं क्रमो वेदितव्यः ॥ १ ॥
For Private And Personal Use Only
टा.पु.का. स० [१२७