________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विदितम्, इदम् उक्तं वचनम् उक्तवा स्वकृतेन कर्मणा करणेन महाबलेः कर्तृभिः प्रशस्यमानः प्रियया समेत्य सीता स्वसमीपमानीयेत्यर्थः ॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकाविहात्युत्तरशततमः सर्गः ॥ १२१॥
एतच्छुत्वा शुभं वाक्यं राघवेण सुभाषितम् । इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥ ॥ पुष्कराक्ष महाबाहो महावक्षः परन्तप। दिष्टया कृतमिदं कर्म त्वया शस्त्रभृतां वर ॥२॥ दिष्टया सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपावृत्तं त्वया सङ्ख्ये राम रावण भयम् ॥ ३॥ आश्वास्य भरतं दीनं कौसल्या च यशस्विनीम् । कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥ ४॥ प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् । इक्ष्वाकूणां कुले वंशं
स्थापयित्वा महाबल ॥५॥ इवा तुरगमेधेन प्राप्य चानुत्तमं यशः।ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥६॥ देवकार्यस्य कृतत्वाधिदिवमाकमेति ब्रह्मणोक्तत्त्वाल्लोके धर्मसंस्थापनपरं रामहृदयं जानन रुद्रस्तदनुमन्यते-एतच्छुत्येत्यादि ॥१॥ पुष्कराक्ष पुण्डरी काक्ष ! अनेन "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी" "पुरुषः पुण्डरीकाक्षः" इति श्रुतिस्मृतिभ्यामुदीरितस्य परब्रह्मासाधारणचिह्नस्य रामे रुद्रेण प्रतिपादनादामत्वेनावती! विष्णुरेव वेदान्तवेद्यं परब्रह्मेत्युक्तम् । श्रीनिवासत्वेन महावक्षस्त्वम् । दिष्टया भाग्येन, अस्माकमिति शेषः॥ २॥ उक्तमेव विवृणोति-दिष्टयेति । सर्वस्य लोकस्य रावणजं भयमेव प्रवृद्धं तमः अपावृत्तं निरस्तम् ॥३॥ आश्वास्येत्यादिलोकत्रयमेकान्वयम् । रामो बालिश: कामात्मेति च त्रिषु लोकेषु सन्तो मां वक्ष्यन्तीति सम्बन्धः ॥१४-२३॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकारुयायां पद्धकाण्ड व्याख्यायाम् एकार्विशत्युत्तरशततमः सर्गः ॥१२१॥१॥२॥ दिष्टयेति । सर्वस्य लोकस्य दिष्टचा सर्वलोकभाग्येन रावण भयमपावृत्तमिति सम्बन्धः ॥ ३ ॥४॥ "दशवर्षसहस्राणि दशवर्षशतानि च । वत्स्यामि मानुषे लोके" इत्यवतारात्पूर्व तत्कृतां प्रतिज्ञामनुसृत्याह-माप्य राज्यमित्यादिश्लोकद्वयेन । कुले वंशं सन्तानं
सा-राघवणानुभाषितम् । ततः शुभतरम् इति पाठः। अनुभाषितं स्ववचनमनुसृत्य भाषितम् । ततः तदनन्तरम, शुभतरं रामवाक्यस्य शुभत्वोक्तेः तदुच्युत्पादकवाक्पेग प्रकतोपयोगिनाऽतिशुमेन मवितव्यमिति शुभतरमित्युक्तमिति भावः ॥ १॥ दीनं पितूनाशेन त्वददर्शनेन च । कैकेयीं चाचास्य अनेन रामप्रावण्यस्येव तदमात्सर्यस्य च निस्सीमतया सानुभूतत्येनेतदायासनाशंसनं न सुधा माधवस्तनुपादिति योतयति ॥४॥ तुरगमेधेन अवमेवेन प्रष्ट्या सम्पूज्य, स्वारमानमिति शेषः । अनुत्तमं महत् यशः कीति शेषम् "दिक्षु बानायशः प्रोक्तम्" इति डान्दोग्यमायोः । प्राप्य त्रिदिवं श्वेतहीपानन्तासनी कुण्ठाश्यप्रकाशमान लोकत्रयम् अनुत्तमं यशः तन्नामकं प्रजापति स्वमेवेद्वारे प्राप्य सर्वेः सर्वकर्मभिः प्राप्य राम! शिष्टमविशिष्टम् “तस्य नाम महद्यशः" "प्रजापति वा एप इति । योऽश्वमेधेन गजते" ते श्रुतिभ्याम् ॥uy
For Private And Personal Use Only