________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
टी.यु.का. ।
AR.१२१
अपवादोऽस्तीत्याह-अवश्यमिति ॥ १४ ॥ अपनादपरिहारार्थमयं मम प्रयत्न इत्याह-बालिश इति । आवशाध्यति । परिग्रह इति शेषः ॥ १५॥ अनन्यति । अनन्यहृदयां मय्येव सक्तहृदयाम् । मच्चित्तपरिवर्तिनीम् मच्चित्तानुवर्तिनीम्, त्यक्तस्वव्यापारामित्यर्थः । जनकात्मजामिति हेतुग विशेषणम् । जनकपुत्र्याः किमाचारसंपत्तिर्वक्तव्येति भावः ॥ १६॥ तर्हि किमर्थमुपेक्षितवानसीत्यत्राह-प्रत्ययार्थमिति । प्रत्ययार्थ विश्वासजननार्थ
बालिशः खलु कामात्मा रामो दशरथात्मजः । इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ॥ १५॥ अनन्य हृदयां भक्तांमच्चित्तपरिवर्तिनीम् । अहमप्यवगच्छामि मैथिली जनकात्मजाम् ॥ १६ ॥ प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः । उपेक्षे चापि वैदेही प्रविशन्ती हुताशनम् ॥ १७ ॥ इमामपि विशालाक्षी रक्षितां स्वेन तेजसा । रावणो नातिवर्तेत वेलामिव महोदधिः ॥ १८॥ न हि शक्तः स दुष्टात्मा मनसाऽपि हि मैथिलीम् । प्रधर्षयितुमप्राप्तां दीप्तामाग्निशिखामिव ॥ १९॥ नेयमर्हति चैश्वर्य रावणान्तःपुरे शुभा । अनन्या हि मया सीता भास्करण प्रभा यथा ॥ २० ॥ विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा । न हि हातुमियं शक्या कीर्तिरात्मवता
॥२१॥ अवश्यं तु मया कार्य सर्वेषां वो वचः शुभम् । स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् ॥ २२ ॥ इतीदमुक्ता विदितं महावलैः प्रशस्यमानः स्वकृतेन कर्मणा। समेत्य रामः प्रियया महाबलः सुखं सुखा.ऽनुबभूव
राधषः॥ २३॥ इत्या श्रीरामायणे वाल्मीकीये. श्रीमद्युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः॥ १२१ ॥ |मित्यर्थः । सत्यसंश्रयः सत्येकाश्रयः, यथान लपवर्तनाकासीत्यर्थः ॥ १७॥ एतादृशसुन्दरीं रावणः कथं नेक्षेतेत्यत्राह-इमामपीति ॥ १८॥ दृष्टान्तान्तरमाह-न हीति । अप्राप्तां प्रधपणानहाम् ॥ १९॥ तथाप्येषा तादृशमैश्वर्य कथं जगात्तत्राइ-नेयमिति । रावणैश्वर्य नेयमईति किंतु ममै श्वर्यमहतीत्यर्थः । तत्र हेतुमाह अनन्येति । मया अनन्या अभिन्ना, अविनाभूतेति यावत् ।।२०।। अहमपि तया अनन्य इत्याह-विशुद्धेति ॥२१॥ सीतापरिग्रहे भवचनं तु प्रधानहेतुरित्याह-अवश्यमिति । वचनकरणे हा सर्व पूज्यत्वं हितोपदेष्टत्वं च हेतुरित्यर्थः ॥२२ ।। इतीति । विदितं स्वेन मित्यादि सोकद्वयमेकं वाक्यम् । रावणान्त पुरे दीर्घकालोषिताऽपि परिशुद्धा इयं सीता पापं नाईति पद्यपि तथापि रामस्ता जानकीमविशोध्य स्वीकृतवान् ततो
॥३५२॥
For Private And Personal Use Only