SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भ. टी.यु.का. । AR.१२१ अपवादोऽस्तीत्याह-अवश्यमिति ॥ १४ ॥ अपनादपरिहारार्थमयं मम प्रयत्न इत्याह-बालिश इति । आवशाध्यति । परिग्रह इति शेषः ॥ १५॥ अनन्यति । अनन्यहृदयां मय्येव सक्तहृदयाम् । मच्चित्तपरिवर्तिनीम् मच्चित्तानुवर्तिनीम्, त्यक्तस्वव्यापारामित्यर्थः । जनकात्मजामिति हेतुग विशेषणम् । जनकपुत्र्याः किमाचारसंपत्तिर्वक्तव्येति भावः ॥ १६॥ तर्हि किमर्थमुपेक्षितवानसीत्यत्राह-प्रत्ययार्थमिति । प्रत्ययार्थ विश्वासजननार्थ बालिशः खलु कामात्मा रामो दशरथात्मजः । इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ॥ १५॥ अनन्य हृदयां भक्तांमच्चित्तपरिवर्तिनीम् । अहमप्यवगच्छामि मैथिली जनकात्मजाम् ॥ १६ ॥ प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः । उपेक्षे चापि वैदेही प्रविशन्ती हुताशनम् ॥ १७ ॥ इमामपि विशालाक्षी रक्षितां स्वेन तेजसा । रावणो नातिवर्तेत वेलामिव महोदधिः ॥ १८॥ न हि शक्तः स दुष्टात्मा मनसाऽपि हि मैथिलीम् । प्रधर्षयितुमप्राप्तां दीप्तामाग्निशिखामिव ॥ १९॥ नेयमर्हति चैश्वर्य रावणान्तःपुरे शुभा । अनन्या हि मया सीता भास्करण प्रभा यथा ॥ २० ॥ विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा । न हि हातुमियं शक्या कीर्तिरात्मवता ॥२१॥ अवश्यं तु मया कार्य सर्वेषां वो वचः शुभम् । स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् ॥ २२ ॥ इतीदमुक्ता विदितं महावलैः प्रशस्यमानः स्वकृतेन कर्मणा। समेत्य रामः प्रियया महाबलः सुखं सुखा.ऽनुबभूव राधषः॥ २३॥ इत्या श्रीरामायणे वाल्मीकीये. श्रीमद्युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः॥ १२१ ॥ |मित्यर्थः । सत्यसंश्रयः सत्येकाश्रयः, यथान लपवर्तनाकासीत्यर्थः ॥ १७॥ एतादृशसुन्दरीं रावणः कथं नेक्षेतेत्यत्राह-इमामपीति ॥ १८॥ दृष्टान्तान्तरमाह-न हीति । अप्राप्तां प्रधपणानहाम् ॥ १९॥ तथाप्येषा तादृशमैश्वर्य कथं जगात्तत्राइ-नेयमिति । रावणैश्वर्य नेयमईति किंतु ममै श्वर्यमहतीत्यर्थः । तत्र हेतुमाह अनन्येति । मया अनन्या अभिन्ना, अविनाभूतेति यावत् ।।२०।। अहमपि तया अनन्य इत्याह-विशुद्धेति ॥२१॥ सीतापरिग्रहे भवचनं तु प्रधानहेतुरित्याह-अवश्यमिति । वचनकरणे हा सर्व पूज्यत्वं हितोपदेष्टत्वं च हेतुरित्यर्थः ॥२२ ।। इतीति । विदितं स्वेन मित्यादि सोकद्वयमेकं वाक्यम् । रावणान्त पुरे दीर्घकालोषिताऽपि परिशुद्धा इयं सीता पापं नाईति पद्यपि तथापि रामस्ता जानकीमविशोध्य स्वीकृतवान् ततो ॥३५२॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy