SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kasagarsur Gyanmandir www.kobatirth.org पा.ग.भ. TYCH स. १२० ग्रामणी, दिव्यजनपदादिपालक इत्यर्थः । बुद्धिः सत्त्वं क्षमा दम इति बुद्धयादिप्रवर्तक इत्यर्थः। “न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यी टी.यु.का. हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥” इति वचनात् । “महान् प्रभुवै पुरुषः सत्त्वस्यैष प्रवर्तकः” इति श्रुतेश्च । प्रभवत्यस्माजगदिति । प्रभवः उत्पत्तिस्थानम्, सर्वोपादानमित्यर्थः । अप्ययः सर्वजगल्लयस्थानम् । “कृष्ण एव हि भूतानामुत्पत्तिरपि चाप्ययः" इति श्रुतेः। उपेन्द्रः इन्द्रा नुजत्वेन प्रथममवतीर्णः। मधुसूदनः वेदापहारकदैत्यसंहारी।। १७॥ तनि०-क्षमा क्षमानिर्वाहकः। “कीयाः कीर्तिः क्षमाक्षमा " इत्युक्तत्वात् । दमः इन्द्रिय जेता । प्रभवः उत्पत्तिमत्कार्यवर्गशरीरकः स्थूलचिदचिविशिष्टस्य कार्यत्वात् । “बहु स्वाम्" इत्यादिश्रुतेः ॥१७॥ इन्द्रकर्मेति । इन्द्रस्य कर्मव कर्म यस्य सः इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् । शरण्यं शरणं च त्वामाहुर्दिया महर्षयः॥ १८॥ सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ॥ १९॥ इन्द्रकर्मा । तं विष्णुरन्वतिष्ठत" इति श्रुतेः। महेन्द्रः निरतिशयैश्वर्यसम्पन्नः। पद्मं नाभी यस्य स पद्मनाभः, ममापि जनक इत्यर्थः । वक्ष्यति हि“पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म सर्व मयि निवेशितम् ॥” इति । रणे अन्तं शत्रुनाशं करोतीति रणान्तकृत्। शरण्यं शरणाईम्, तदुचितज्ञानशक्तिदयादिसंपन्नमित्यर्थः । शरणं रक्षणोपायम् । “उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम्" इति वचनात् ।। "सर्वस्य शरणं महत्" इति श्रुतेः । महर्षयः अलोकिकतत्त्वसाक्षात्कारसमर्थाः। दिव्या मदर्पयः सनकादयः। “यत्रर्पयःप्रथमजा ये पुराणाः" इत्युक्ता नित्यसरयो वा । नित्यनिदोषा वेदा वा ॥१८॥ तनि०-दन्दस्पेव कर्म यस्य स इन्द्रकर्मा । वृत्रादिवधस्पेन्द्रान्तर्यामिकर्तृकत्वात् । महर्षयः अलौकिकतत्त्व साक्षात्कारसमर्थाः । तत्रापि दिव्या अवताररहस्यादिविशेषज्ञानवन्तो वाल्मीकिमतृतयः । यद्दा नित्यमूरयः । “तविपासो विपन्यवो जागवाश्यः" इति भुतेः ॥१८॥ सहस्रशृङ्ग इत्यादिसापश्चोक एकान्वयः । सहस्रशृङ्गः सहस्रशाखारूपकशृङ्गः । शतजिह्वः अनेकविधचोदनारूपजिह्वः । ऋषभः कर्मणामालोचयिता। स्वकर्मफलं भापयतीति तथा। बुद्धिः अध्यवसायात्मिका । क्षमा आश्रितानामपराधसहिष्णुत्वम् । दमः इन्द्रियनिग्रहः । एतद्धर्मकत्वात्तदात्मना व्यपदेशः। प्रभवत्यस्माजगदिति प्रभवः । अप्येति लीयते जगदस्मिन्नित्यप्ययः । उपेन्द्रः वासवानुजः । मधुनामानमसुरं सदयतीति मधुसूदनः ॥१७॥ इन्द्रकर्मा इन्द्रस्य ॥३४८॥ ईश्वरस्य कर्म ऐश्वर्यम्, तदानित्यर्थः । महेन्द्रः महतामीश्वराणामिन्द्रः । ईशिता सकलजगत्कारणमित्यर्थः । पद्मं नामी यस्य सः पद्मनाभः ।रणान्तकृत रणे शत्रूणा नाशकृत् । शरण्यमाश्रयणीयम् । शरणम उपायभूतम् ।। १८॥ सहस्रशृङ्गो वेदात्मा सहस्रशाखसामवेदस्वरूपः। “सहस्रं सामवम" इति प्रसिद्धेः। “वेदानां For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy