________________
Shri Mahave Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा. प्रेक्षणं पुरतः सीतादर्शनासहिष्णुत्वकृतम् ॥ १२॥ यत्कर्तव्यमित्यादित्रिपादशोक एकान्वयः । हे सीते! घर्षणां परिमार्जता । “ मृजेरजादौ विभापाटी .यु.का. ॥३४३!!
वृद्धिः" इति वृद्धिः । मनुष्येण यत्कर्तव्यं तत् सकलं कृतम् । शत्रुहस्तादमर्षणादित्युत्तरशेषः ॥ १३॥ भावितात्मना ध्यातात्मस्वरूपेण, अगस.११ स्त्येन । इल्वलाकान्तत्वाजीवलोकस्य दुराधर्षा दुःसञ्चारा, दक्षिणा दिगिव अमर्षणात् अमर्यादेतोः, शत्रुहस्तान्मया त्वं निर्जितेति संबन्धः ॥११॥
यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता । तत् कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ १३ ॥ निर्जिता जीव लोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ १४॥ विदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः । स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः॥३५॥ रक्षता तु मया वृत्तमपवारं च सर्वशः। प्रख्यात स्यात्मवंशस्य न्यङ्गं च परिरक्षता ॥ १६ ॥ प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रति कूलाऽसि मे दृढम् ॥ १७॥ तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे । एता दश दिशो भद्रे कार्यमस्ति न मे त्वया
॥ १८॥ कः पुमान हि कुले जातः स्त्रियं परगृहोषिताम् । तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ॥ १९॥ योऽयं रणपरिश्रमः सुहृदां वीर्यात्तीर्णः नियूंढः, सात्वदर्थ मया न कृत इति विदितोऽस्तु ॥१५॥ तहि किमर्थमेष परिश्रम इत्यत आह-रक्षतेति । अत्र मया रणपरिश्रमः कृत इत्यनुषज्यते। वृत्तं रक्षता, अपवाद न्यङ्गम् अयशस्यं च परिरक्षता परिहरता निवारयता मया रणपरिश्रमः कृतः॥१६॥ प्राप्तोत। परगृहवासेन प्राप्तचारित्रसंदेहा त्वं नेत्रातुरस्य दीप इव प्रतिकूलाऽसि । अनेनोपनानेन वस्तुतः सीताया दोषो नास्ति। खसन्देहेनाई प्रतिकूलीकरोमीति व्यज्यते ॥ १७॥१८॥क: पुमानिति । सुहृल्लेख्येन सुहल्लेखा रणरणकम्, सुहल्लेखामईतीति सुहृल्लेख्यं तेन रणरणकातिशययुक्तेनेत्यर्थः ॥ १९॥ प्रेक्षणं ययोस्तादृशे लोचने यस्य स तथोक्तः ॥ १२ ॥ शत्रुहस्तादमर्पणादित्युत्तरशेषः। सीते! धर्षणा परिमार्जता मनुष्येण यत्कर्तव्यं तत्कृतमिति सम्बन्धः ॥१३॥
शत्रुहस्तादिति । जीवलोकस्येति निर्धारणे षष्ठी। प्राणिजातस्य मध्ये तपसा भावितात्मना तपसा शुद्धचिनेन अगस्त्येन दुराधर्वा दक्षिणा दिगिव अमर्पणात पक्रोधाद्धेतोः शत्रुहस्तान्मया त्वं निजितति सम्बन्धः ॥ १४ ॥ सुहदा वीपात्तीणों योऽयं रणपरिश्रमः स त्वदर्थ मया न कृत इति विदितश्वास्त्वित्यन्वयः ॥१५॥
तहि किमर्थ कृत इत्यत्राह-रक्षतंति । अब मया रणपरिश्रमः कृत इत्यनुषज्पते । वृत्त चारित्रम् । रक्षता पालयता । अपवादम् अयशस्यम, न्यङ्गं न्यूनताच I परिरक्षता अपनपता च ॥ १६-१८॥क दनि । सुदले रूपेन शोभना हल्लेखा रणरणिका यस्य तत सुदरूपं तेन, रणरणिकायुक्तेनेत्यर्थः ॥ १९॥
A
॥३४३॥
For Private And Personal Use Only