________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
निवारणे ॥ १९॥ कञ्चकं वाखाणम् । उष्णीषं शिरोवेष्टनम् । वेत्रेण जर्जराः सदाऽवलम्बनजनितपारुष्याः पाणयो येषां ते ॥२०॥ उत्ससृजुः अपा चक्रमुः॥ २१ ॥ उद्भर्तमानस्य उज्जृम्भमाणस्य ॥२२॥ दाक्षिण्यात् वानरेषु दाक्षिण्यात् । अमर्षात् उत्सारणासहनात् ॥२३ ॥ चक्षुषा प्रदहान्निवेति
कञ्चकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः। उत्सारयन्तःपुरुषाः समन्तात् परिचक्रमुः ॥२०॥ ऋक्षाणां वानराणां च राक्षसानां च सर्वशः। वृन्दान्युत्सायमाणानि दूरमुत्ससृजुस्तदा ॥२१॥ तेषामुत्सार्यमाणानां सर्वेषां ध्वनि सत्थितः।वायनोद्वतमानस्य सागरस्येव निस्वनः ॥२२॥ उत्सायमाणांस्तान् दृष्टा समन्ताज्जातसम्भ्रमान। दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥२३ ॥ संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव । विभीषणं महाप्राज्ञं सोपा लम्भमिदं वचः ॥ २४ ॥ किमर्थं मामनात्य क्लिश्यतेऽयं त्वया जनः । निवर्तयनमुद्योगं जनोऽयं स्वजनो मम ॥२५॥ न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः। नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥ २६ ॥ व्यस नेषु न कृच्छेषु न युद्धेषु स्वयंवरे । न कतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ॥२७॥ सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता। दर्शनेऽस्या न दोषःस्यान्मत्समीपे विशेषतः ।। २८॥ [विसृज्य शिबिका तस्मात् पद्भया मेवोपसर्पतु । समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः ॥ ] तदानय समीपं में शीघ्रमेना विभीषण सीता पश्यतु मामेषा सुहृदणकृतं स्थितम् ॥ २९ ॥ एवमुक्तस्तु रामेण सविमर्शो विभीषणः । रामस्योपानयत् सीतों
सन्निकर्ष विनीतवत् ॥३०॥ पालोचनाभ्यां पिबन्निवेत्युक्तादरपात्रभूतस्य विभीषणस्यैवंविधदर्शनविषयताकरणं स्वजननिग्रहासहिष्णुत्वात् । सीताविषयसमारोपितरोपविशेषादा
॥२४॥२५॥ तिरस्क्रियाः तिरस्कारण्यः । राजसत्काराः उत्सारणादिकम् । वृत्तम् आचारः ॥२६॥ व्यसनेषु इष्टजनवियोगेषु । कृच्छ्रेषु राज्य क्षोभादिषु । युद्धे युद्धभूमौ ॥२७॥सेषेति । कृच्छ्रे वक्ष्यमाणाग्रिप्रवेशे ॥२८॥२९॥ सविमर्शः कृच्छ शब्दप्रयोगात्साशकः ॥३०॥३१॥ | ऋक्षाणामिति । उत्ससृजुः अपचक्रमुः ॥२१॥ वायुना हेतुना उद्वर्तमानस्य उम्भमागस्य ॥२२॥ दाक्षिण्यात्, वानरेग्धिति शेषः। तदमर्षात् तद्धर्षणासहनात्॥२३॥ alu २४ ॥ स्वजनो बन्धुजनः ॥ २५ ॥ निरस्क्रियाः तिरस्करिण्यः ॥२६॥ व्यसनेविति । इष्टजनमरण जानतःवं व्यसनम् । कृच्छ्रेषु आपत्तु ॥२७-२९॥ सविमर्शः।
For Private And Personal Use Only