________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
१३३८॥
वा...भ. आनन्दजनकत्वरूपमाधुर्यगुणभूषितम् । अधाङ्गया "ग्रहणं धारणं चैव स्मरणं प्रतिपादनम् । ऊहोऽपोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः" इत्युक्ताटागटी .यू.का.
युक्तया बुद्धया युक्तम्, तादृशबुद्धिपूर्वकमित्यर्थः ॥२७॥ न केवलं वाक्यतः, गुणतोऽपि श्लाघ्योऽसीत्याह-श्लाघनीय इत्यादिना शोकद्वयेन । अनिलस्य स० ११५ श्लाघनीयः पुत्रः, अनिलादपि सञ्जीवनकर इत्यर्थः। सचीवनं चानृशंस्यधर्मादित्याह परमधार्मिक इति । बलं प्रयाससहिष्णुत्वम् । शाय युद्धात्साह पर
श्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः। बलं शौर्य श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥२८॥ तेजः क्षमा धृतिधर्य विनीतत्वं न संशयः। एते चान्ये च बहवोगुणास्त्वय्येव शोभनाः॥२९॥अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् । प्रगृहीताञ्जलिहर्षात् सीतायाः प्रमुखे स्थितः॥ ३०॥ इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे । हन्तुमिच्छाम्यहं सवों याभिस्त्वं तर्जिता पुरा ॥३१॥ क्लिश्यन्ती पतिदेवां त्वामशोकवनिकों गताम् ॥३२॥ घाररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः। राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ॥ ३३ ॥ मुष्टिभिः पाणिभिः
सवोश्चरणेश्चैव शोभने। इच्छामि विविधैतिर्हन्तुमेताः सुदारुणाः ॥३४॥ श्रुतं शास्त्रज्ञानम् । “श्रुतं शास्त्रावधृतयोः" इत्यमरः । सत्त्वं शारीरः सारः । विक्रमः पराक्रमः । दाक्ष्यं सामर्थ्यम् । उत्तममिति सर्वविशेषणम् । तेजः ॥ सा पराभिभवनसामथ्र्यम् । क्षमा अपराधसहिष्णुत्वम् । धृतिः प्रभावः । धैर्य क्षोभके सत्यक्षोभ्यत्वम् । विनीतत्वं विनयवत्त्वम् विशिष्टनीतिमत्त्वं वा । एत
पानान्य च दयादयो बहवो गुणा, त्वय्येव शोभनाः त्वामाश्रयमधिगम्य शोभमाना भवन्ति । न संशयः नाहमसतो गुणानारोप्य स्तोमीत्यर्थः॥२८-३०॥ ॥ इदं तु मे प्रियाख्यानपारितोषिकत्वेन देयमित्यर्थयते-इमा इत्यादिना ।सार्घश्लोकद्वयमेकान्वयम् । किश्यन्ती पतिदेवता त्वां प्रति या राक्षस्या दारुणकथा अब्रुवन् । पुरा याभिस्त्वं तर्जिता इमा राक्षस्यःराक्षसी, यद्यनुमन्यसे हन्तुमिच्छामि। एतदरं मे प्रयच्छेति सम्बन्धः॥३१-३३॥ हननपकार स्वक्रोधानु
J३३८॥ ॥ इत्युक्ताष्टाङ्गयुक्तया बुद्धचा युक्तम् ॥ २७ ॥ श्लाघनीय इत्यादि श्लोकद्वयमेकं वाक्यम् । बलम् आयाससहिष्णुत्वम् । शौर्य युद्धोत्साहः । सत्त्वं शारीरस्सारः । तेजा।
पराभिभवनमामर्थ्यम् । विनीतत्वं चेत्येवमादयो बहवो गुणाः त्वय्येन सन्ति अब न संशय इत्यन्वयः ॥ २८ ॥२९॥ असम्भ्रान्त स्तुत्या अधिकृतचित्तः । विनीत बत बिनीताईम् ॥ ३०॥ राक्षस्यः राक्षसीः ॥३१॥ किश्यन्तीमित्यादि सार्धश्लोकमेकं वाक्यम् ॥ ३२-३५ ।।
For Private And Personal Use Only