________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू. वस्तीर्णा प्रतिपालितेत्यर्थः ॥ १२॥ सम्भ्रमः व्यग्रता । वर्तन्त्या वर्तमानया ॥ १३॥ यस्मात् स्वगृहे परिवर्तसे तस्माद्विश्वस्ता सती आश्वसिहि टी.यु.को ॥३३७॥
विश्रान्ता भय, निवृत्तखेदा भवेत्यर्थः । अयं विभीषणः ॥ १४॥ समुत्पत्य हर्षेण समुत्थाय । अवरुद्धा अवरुद्धव्यापारा ॥१५-१७॥ क्षणान्तरं
सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये । विभीषणविधेयं हि लड्डैश्वर्यमिदं कृतम् ॥ १३ ॥ तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे । अयं चाभ्येति संहृष्टस्त्वदर्शनसमुत्सुकः ॥ १४ ॥ एवमुक्ता समुत्पत्य सीता शशि निभानना । प्रहर्षेणावरुद्धा सा व्याजहार न किंचन ॥ १५॥ अब्रवीच हरिश्रेष्ठः सीतामप्रतिजल्पतीम् । किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ॥ १६ ॥ एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता । अब्रवीत् परमप्रीता हर्षगद्गदया गिरा ॥ १७ ॥ प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् । प्रहर्षवशमापन्ना निर्वाक्याऽस्मि क्षणान्तरम् ॥ १८॥ न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम । मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ॥ १९ ॥ न हि पश्यामि तत् सौम्य प्रथिव्यामपि वानर । सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् ॥२०॥ हिरण्यं वा
सुवर्ण वा रत्नानि विविधानि च । राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥ २० ॥ क्षगमात्र निर्वाक्याऽस्मि, हर्षावरुद्धव्यापारत्वादिति भावः ॥ १८॥ निक्यिाऽस्मीत्यत्र हेत्वन्तरमाह-न हीत्यादि । सदृशं प्रत्यभिनन्दनं प्रति । प्रियवचनम् ॥ १९॥ सदृशं प्रदेयवस्वपि न पश्यामीत्याह-न हीत्यादिना । अत्र अपिशब्देन अन्तरिक्षस्वा समुच्चीयते । त्रिवपि लोकेषु न । पश्यामि । यत् मत्प्रियाख्याने विषये तब दातुं समम् अत्यन्तसदृशं भवेत् ॥२०॥ उक्तं विवृणोति-हिरण्यमिति । हिरण्यं रजतम् । "रजत हिरण्यम्" सम्भ्रमः भयम् ॥ १३ ॥ अर्थ विभीषणः त्वदर्शनसमुत्सुकस्सन्नभ्येतीति सम्बन्धः ॥ १४-१७ ॥ क्षणान्तरं क्षणमात्रम् ॥१८॥ न केवलं हर्षवशादेव निर्वाक्या ऽस्मि किन्तु प्रियारूपातुस्तव तत्सहशप्रियवचनस्याभावादपीत्याह-नहीति । मभियाख्यान कस्य मत्भियाख्यातुस्तव प्रत्यभिनन्दनं प्रतिप्रियवाक्यं न पश्या मीति सम्बन्धः ॥ १२ ॥ सदृशं प्रियवचनं न पश्यामीत्युक्त्वा सदृशं प्रदेयं वस्त्वपि नास्तीत्याह-त्राहि पश्यामीत्यादिश्लोकद्वयन । दातुं सहशं यदस्ति तत्पृथिव्या ॥३३॥
मपि न पश्यामि, पातालस्वर्गयोरपीत्यपिशब्दार्थः ॥ २०॥ हिरण्यं रजतम् । हिरण्यादि तत्सर्वमपि पियाख्यानसमत्वेन भाषितुं नाईतीति सम्बन्धः ॥२१॥२२॥ Kal ति०-वर्तनस्या वर्तमानया ॥ १३॥स.-भोदानीमभावेपि कालान्तरे देशान्तरे दीयतामित्यत आह-जहीति । पृथिव्यां नास्तीत्पनेन मम मातनहेडमानेऽपि भर्तुरे सहमोगरूपमस्तीति चयति ॥२०॥
For Private And Personal Use Only