________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ.
टी.यु.की. स० ११
३३६॥
सीतां तोषयित्वा, वैदेो मां कुशलिनमाचक्षोति संबन्धः । सन्देशं सीतावाचिकम् ॥२२-२५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥ प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर। प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ॥ २५॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ॥ ११५॥ इति प्रतिसमादिष्टो हनुमान मारुतात्मजः । प्रविवेश पुरी लङ्कां पूज्यमानो निशाचरैः ॥ १॥ प्रविश्य च महा तेजा रावणस्य निवेशनम् । ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् । वृक्षमूले निरानन्दा राक्षसीभिः समा वृताम् ॥२॥निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥३॥ दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् । तूष्णी
मास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् ॥ ४॥ ke अथ हनुमत्सीतासंवादः-इति प्रतिसमादिष्ट इत्यादि । मारुतात्मज इत्यनेन वेगातिशय उच्यते । पूज्यमान इति । मार्गप्रदर्शनादिभिः पूज्यमानत्वम् karप्रविश्येत्यादिसाश्चोक एकान्वयः । मृजया शरीरसंस्कारेण । सातङ्का सग्रहपीडाम् ॥२॥ निभृत इत्यर्धम् । अभिगम्य समीपं प्राप्य
अभिवाद्य स्वनाम सङ्कीर्त्य । प्रणतः कृतप्रणामः सन् । निभृतः निश्चलः । प्रह्वः प्रकर्षेण सङ्कुचितगात्रः, स्थित इति शेषः । आचार्यास्तु-करणत्रये माणापि निश्चलो बभूवेत्यर्थ इति प्राहुः॥३॥ तं दृष्ट्वा विस्मृत्य प्रथमं तूष्णीमास्त । पुनदृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् । यदा सामान्यतो दृष्ट्वा तूष्णी घमास्त । ततो विशेषतो दृष्ट्वा स्मृत्वा हनुमानिति ज्ञात्वा प्रमुदिताऽभवत् । अथवा तं दृष्ट्वा स्मृत्वा प्रत्यभिज्ञाय प्रमुदिताऽभवत् । प्रमोदातिरेकेण
॥ २५॥ इति श्रीमहेश्वरतीर्थविरचिनायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्या पञ्चदशोत्तरशततमः सर्गः ॥११५॥१॥ प्रविश्यति । मुजया शरीर| संस्कारेण ॥ २॥ निभृतः निश्चलः । प्रहः नम्रः, स्थित इति शेषः ॥३॥ दृष्ट्येति । सामान्यतो दृष्ट्वा तूष्णीमास्त, ततो दृष्ट्वा स्मृत्वा हनुमानिति ज्ञात्वा ॥४-८॥ स०-नारामविजयादिक दृष्ट्व समागतं न तु श्रुत्वा एतादृशं हनुमन्तं वातदातूष्ाीमास्त किं वदिष्यति वेति । स्मृत्वा रामानयनादिकं यथाप्रतिकं तेन कृत स्मृत्वा हृष्टा चामवत् । एवमर्थाङ्गीकारादेव हवेत्यनेन
For Private And Personal Use Only