________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ||३३३॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
1 रामेणानुज्ञातोऽस्मि चेत्तदा करिष्यामि नान्यथेत्येवमनुवृत्त्यर्थम् ॥ ९३ ॥ त्यक्तेति । त्यक्तो धर्मो व्रतं च येन तम् । अनृतम् अनृतवादिनम् ॥९४॥ गुरुगौरवात् गुरुरिति गौरवात्, पूज्योऽपि उक्तदोषान्मत्तः पूजां नाईति ॥ ९५ ॥ भ्रातुः संस्काराकरणे त्वां नृशंसं लोका वक्ष्यन्तीत्याशङ्कय वदन्तु नाम त एव पुनस्तद्गुणं विचारयन्तो मां युक्तकारिणं वक्ष्यन्तीत्याह- नृशंस इति । संस्काराकरणे नृशंस इति मां कामं मनुष्या वक्ष्यन्ति । तस्य रावणस्य । त्यक्तधर्मवतं क्रूरं नृशंसमनृतं तथा । नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शिनम् ॥ ९४ ॥ भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः । रावणो नार्हते पूर्जा पूज्योऽपि गुरुगौरवात् ॥ ९५ ॥ नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि । श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः ॥ ९६ ॥ तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः । विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ॥ ९७ ॥ तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम् । अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ॥ ९८ ॥ अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः । तेजस्वी बलवान शुरो संयुगेषु च नित्यशः ॥९९॥ अगुणान् दोषान् श्रुत्वा असंस्कुर्वता विभीषणेन सुकृतं शोभनं कृतमिति वक्ष्यन्तीत्यर्थः ॥ ९६ ॥ तच्छ्रुत्वेति । परमप्रीतः सत्यवचन कथनादिति भावः । अप्रीत इति वा छेदः ॥ ९७ ॥ दोषसद्भावेऽपि गुणबाहुल्यादयं संस्कारयोग्य इत्याह- तवापीत्यादिना । तव त्वया मे प्रियमपि प्रियमेव कार्यम् । चो हेतौ । यस्मात्कारणात् त्वत्प्रभावात् मे मया जितं तस्मान्मया त्वं क्षमं हितमेव वाच्यः । मत्प्रियत्वात् त्वद्धितत्वाच्च रावण संस्कारः क्रियता मित्यर्थः । यद्वा तवापि मे प्रियं कार्य मद्वैरिणो रावणस्यासंस्करणं नाम मम प्रियं तवापि कर्तव्यमेव । त्वत्प्रभावाच्च मे जितं पूर्व च तस्य जयसाहाय्यरूपं प्रियं त्वया कृतम् । तथाप्यवश्यं तु क्षमं वाच्यः यदद्दे तत्र नियोजनीयोऽसीत्यर्थः ॥ ९८ ॥ दोषिणः कथमईत्वमित्याशङ्कय गुणाधिक्यादित्याहश्रुतरामवाक्यो विभीषणः रावणस्य संस्कारः क्रियतामित्युक्तकरणं रामानुवृत्तिरिति बुद्धया विमृश्य रामानुवृत्त्यर्थमेव विमृष्टरूपं वचः प्रश्रितं यथा तथा | प्रत्यभाषत प्रत्यपद्यतेत्यर्थः ॥ ९३-९५ ॥ भ्रातुः संस्काराकरणे लोकापवादो भवेदित्याशङ्कायामाह - नृशंस इति । भ्रातुः संस्काराकरणेन ये मनुजा मां प्रथमं नृशंस इति यथेच्छं वक्ष्यन्ति ते सर्वे मनुजाः पश्चात्तस्य रावणस्य अगुणान् क्रौर्यादीन श्रुत्वा मां सुकृतं साधुकारिणमेव वक्ष्यन्तीत्यर्थः ॥ ९६ ॥ ९७ ॥ तव त्वया मे प्रियमपि कार्य मया त्वं तु क्षममर्हमेव वाच्यः । कुतः ? त्वत्प्रभावाञ्च मे जितमिति । अयमर्थः त्वयाऽपि मत्त्रियमेव कर्तव्यम्, मयाऽपि त्वद्धितमेवोपदेष्टव्यम्, | अतो मम प्रियः तव हितश्च रावणसंस्कार उपदिश्यत इति ॥ ९८ ॥ यद्यपि दोषवान्, तथापि गुणबाहुल्यात्संस्कार्य एवेत्यभिप्रायेणाह - अधर्मानृतेत्यादि
For Private And Personal Use Only
टी.यु.का. स० ११४
।।३३३४