________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsur Gyanmandir
रावणायुःकालेऽतीते सति । युधि अमात्यादिभिः सह आत्मानं प्राप्तकालं प्राप्तमृत्युम् अमन्यतेति । वै प्रसिद्धौ ॥२॥ हेमजालविततं स्वर्णमयगवाह । व्याप्तम् । स्वर्णसमूहनिर्मितमिति वा । विनीताश्वं शिक्षिताश्वयुक्तम् । उपगम्य प्रदक्षिणीकृत्य ।। ३॥ सभा मन्त्रशालाम् ॥ ४॥ चर्म खेटः॥६॥
स हेमजालविततं मणिविद्मभूषितम् । उपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥ तमास्थाय स्थश्रेष्ठं महामेघसमस्वनम्। प्रययौ राक्षसश्रेष्ठो दशग्रीवः सभां प्रति ॥४॥असिचर्मधरा योधाः सर्वायुधधरास्तथा । राक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ॥५॥ नानाविकृतवेषाश्च नानाभूषणभूषिताः। पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः॥६॥ रथैश्वातिरथाः शीघ्रं मत्तैश्च वरवारणैः । अनुत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७॥ गदा परिघहस्ताश्च शक्तितोमरपाणयः । परश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः ॥८॥ ततस्तूर्यसहस्राणां सञ्जज्ञे निस्वनो महान् । तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे ॥९॥स नेमियोषेण महान् सहसाऽभिविनादयन् । राजमार्ग श्रिया जुष्टं प्रतिपेदे महारथः ॥ १०॥ विमलं चातपत्राणं प्रगृहीतमशोभत । पाण्डर राक्षसेन्द्रस्य पूर्ण -
स्ताराधिपो यथा ॥ ११ ॥ हेममारिगर्भे च शुद्धस्फटिकविग्रहे । चामरव्यजने चास्य रेजतुः सव्यदक्षिणे ॥१२॥ ततः रावणालयात् । नानाविकृतवेषाः नानाविधतया विशिष्य कृतालङ्काराः, राक्षसा इति शेषः॥६॥ आक्रीडद्भिः धारामण्डलगमनादिकं कुर्वद्भिः ॥७॥गदेति । अत्र प्रतिपदमन्य इत्यनुपचनीयम् अनूत्पेतुरिति च ॥८॥ ततः स्वालयात् ॥ ९॥ नेमिः रथचक्रधारा ॥१०॥ विमलमिति भासा विमलमित्यर्थः ॥ ११॥ हेममारिगर्भ हेमसूत्रगर्भे । इकारान्तत्वमार्यम् । शुद्धस्फटिकविग्रहे शुद्धस्फटिकसदृशाकारे । चामरव्यजने चामर त्यर्थः । “ अतीतसमये काले तस्मिन वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्रातकालममन्यत ॥” इति पाठे तु मन्त्रस्येति शेषः । तस्मिन् काले मन्वयोग्य काले। अतीतसमये अतीतावसरे युधि च प्राप्ते सति अमात्यैः सुहृद्भिश्च मन्त्रस्य प्राप्तकालममन्यतेति योजना । वास्तवार्ये-स बभूवेत्यादि लोकद्वयमेक वाक्यम् । अतीव कामसम्पन्नः अत एव पापेन कर्मणा । अथापि मैथिलीमनुचिन्तन, स्वेष्टदेवनात्वेनेति शेषः । अत एव मैथिलीकाममोहितः मेथिलीभृत्यो भविष्यामीति च सम्बन्धः । काममोहितः मुहदामसम्मानाच्च कृशो बभूव, मन्त्रकालं चामन्यनेति योजना ॥२-१॥ वैधेत्पादिलोकद्वयमेक वाक्यम् ।
-१० ॥ आतपत्राणम् आतपत्रम् । हेममचरिंग, हेममयपल्लवितलतागमें शुद्धस्फटिकसदशाकारचामरव्यजने चामरवालनिर्मितेच ते व्यजने र सयदक्षिणे
-
For Private And Personal Use Only