SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा. रा.भू.. त्वत्तो देवा बिभ्यतीति संबन्धः । भीता देवाः कथं ते घर्षणफलं दाहं दद्युरिति भावः ॥ २४ ॥ अवश्यमिति । कर्ता घोरं पापस्य फलं काले ॥ ३२९ ॥ पर्यागते प्राप्ते अवश्यं लभते नात्र संशयः ॥ २५ ॥ पापं दुःखम् ॥ २६ ॥ तुभ्यं तव । ततः तस्याः सीतायाः । न बुध्यसे, अभ्यधिकृत्वमिति ॐ शेषः ॥ २७ ॥ मैथिली मया कुलेन तुल्या अधिका वा न इत्येवं योज्यम् । दाक्षिण्येन विद्यासामध्येंन ॥ २८ ॥ अलक्षणः निर्निमित्तः । मैथिल्याः अवश्यमेव लभते फलं पापस्य कर्मणः । घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ २५ ॥ शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते । विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥ २६ ॥ सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्य विकास्ततः । अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥ २७ ॥ न कुलेन न रूपेण न दाक्षिण्येन मैथिली । मया धिका वा तुल्या वात्वं तु मोहान्न बुध्यसे ॥ २८ ॥ सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः । तव तावदयं मृत्यु मैथिलीकृतलक्षणः ॥ २९ ॥ सीतानिमित्त जो मृत्युस्त्वया दूरादुपाहृतः ॥ ३० ॥ मैथिली सह रामेण विशोका विहरिष्यति । अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ ३१ ॥ कैलासे मन्दरे मेरौ तथा चैत्ररथे वने । देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ ३२ ॥ विमानेनानुरूपेण या याम्यतुल्या श्रिया । पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा । भ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव ॥ ३३ ॥ सैवान्येवास्मि संवृत्ता धिय राज्ञां चञ्चलाः श्रियः ॥ ३४ ॥ हा राजन सुकुमारं ते सुभ्र सुत्वक् समुन्नसम् । कान्ति श्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ॥ ३५ ॥ किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् । मदव्याकुललोलाक्षं भूत्वा यत् पानभूमिषु ॥ ३६ ॥ कृतं मैथिलीकृतम्, मैथिल्यानयनमित्यर्थः । तदेव लक्षणं निमित्तं यस्य स तथा ॥ २९-३१ ॥ कैलास इत्यादिसार्धश्लोकद्वयमेकान्वयम् । याऽहं कैलासादिषु विहृत्य विमानेन विविधान् देशान् पश्यन्ती यामि अथ सा अंशिताऽस्मीत्येवं सम्बन्धः ॥ ३२ ॥ ३३ ॥ सैवेत्यर्धम् । सैव एवं भुक्त भोगेव । अन्येव अस्पृष्टभोगेव ॥ ३४ ॥ एवं रावणस्य मतिं राज्यश्रियं च निन्दित्वा भर्तृसौन्दर्यवैपरीत्यं शोचति - हा राजन्नित्यादि श्लोकचतुष्टयमेका अवश्यमेवेति । काले परिपाकसमये पर्यागते सति ॥ २५ ॥ शुभं सुखम् । पापं दुःखम् ॥ २६ ॥ तुभ्यं तव । ततः सीताया अपि ॥ २७ ॥ २८ ॥ सर्वभूताना मलक्षणः अहेतुको मृत्युः नास्ति, अत एव तवापि मैथिलीकृतलक्षणः मैथिल्या कृतचिह्नः, मैथिलीहेतुक इत्यर्थः ।। २९-३४ ॥ हा राजन्नित्यादि सार्धश्लोकद्वयमेकं For Private And Personal Use Only टी.यु.का. स० ११४ ॥ ३२९॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy