________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
॥३२६॥
दित्यर्थः॥२२॥ एवं रावणस्वेच्छाचरणस्य राक्षसनाशहेतुतामभिधाय सम्प्रति तन्निरासपूर्वकं देवकारितत्वं दर्शयति-न कामकार इति । कामकारः स्वच्छन्दकरणम्, कामं प्रकामं नास्ति । कुतः ? दैवं चेष्टयते सर्व, हृतं देवेन हन्यते । देवेन हतमन्येन हन्यते ॥२३॥२४॥ नैवेति । उद्यता। कार्योन्मुखी देवगतिः अर्थादिना न निवर्तयितुं शक्या । कामेन स्वेच्छया ॥ २५॥ विलेपुरिति । कुरर्यः कौम्च्यः ॥२६॥ इबि श्रीगोविन्दराजविरचितेस |श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयोदशोत्तरशततमः सर्गः॥ ११३ ॥
न कामकारः कामं वा तव-राक्षसपुङ्गव । दैवं चेष्टयते सर्व हतं दैवेन हन्यते॥ २३ ॥ वानराणां विनाशोऽयं रक्षा च महाहवे । तव चैव महाबाहो दैवयोगादुपागतः॥ २४ ॥ नैवार्थेन न कामेन विक्रमेण न चाज्ञया। शक्या दैव गतिलोंके निवर्तयितुमुद्यता॥२५॥ विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः । कुर्य इव दुःखार्ता बाष्पपर्याकुले क्षणाः ॥२६इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः॥११३॥
तासां विलपमानानां तथा राक्षसयोषिताम् । ज्येष्ठा पत्नी प्रिया दीमा भर्तारं समुदैक्षत ॥१॥
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । पतिं मण्डोदरी तत्र कृपणा पर्यदेवयत् ॥२॥ अथ मण्डोदप्रिलापादि-तासामित्यादि । विलपमानानां विलपन्तीनाम् । तथा विलपमानानामित्यन्वयः । दीना सती समुदेशत ॥१॥ दशग्रीवमिति । मण्डोदरी मण्डनभूतोदरी, कृशोदरीति यावत्। “माड भूषायाम्" इति धातो वे कप् प्रत्ययः । मण्डं सारं सुन्दरमिति यावत् । तादृशोदरीत्येके । करणादिति भावः । मित्रकुलं मित्रपक्षः ॥ २१ ॥२२॥ एवं रावणस्य स्वेच्छाचरणस्य राक्षसनाशहेतुतामभिधायेदानीं तनिरासपूर्वक देवस्य तत्कारणत्वं दर्शयतिन कामकार इति । तव कामकारा स्वेच्छाचरणं काम वा नास्ति, तव स्वेच्छाधीनव्यवहारो नास्तीत्यर्थः।। कुतः १ देवं चेष्टयते सर्व हतं देवेन हन्यते देवेन हत मन्येन हन्यते ॥ २३ ॥ २४ ॥ उद्यता सर्वयत्नेनापि ॥२५॥२६॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतस्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां प्रयोदशो त्तरशततमः सर्गः ॥ ११३ ॥ १ ॥ दशग्रीवमिति । मण्डोदरी मण्डनभूतोदरी । कृशोदरीति यावत् । “मडि भूषायाम्" इति धातुः ॥२-५॥
स०-दैवम् बहष्टप्रेरको हाररेव । सर्व चराचर चेष्टयते चेष्टपति । अतोऽन्येषां तत्स्वातन्त्र्यप्रम इत्यर्थः । देवेन हतमेव केनचिनिमित्तन हम्पते न त्वन्यथा ॥ २३ ॥
॥३२॥
For Private And Personal Use Only