SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org साक्षरशब्दः॥११-१३ ॥ असुरेभ्य इति । मानुषाद्रयम्, जातमिति शेषः ॥ १४॥ १५॥ य इति । कश्चिदिव यः कश्चित् पुरुष इव । लम्भितः। प्रापितः ॥ १६ ॥ १७ ॥ अशृण्वतेति । सुहृदां सुहृभ्यः । पञ्चम्यर्थे षष्ठी । वचनमिति वा शेषः। अशृण्वता त्वया ॥ १८॥ एताः वयं ते राक्षसाः आत्मा च समं युगपत् इदानी पातिताः, मारिता इत्यर्थः । ब्रुवाण इति । इष्टः प्रीतिमान् ॥ १९॥ यदीत्यादिश्लोकद्वयमेकान्वयम् । ते त्वया । गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् । भयं येन महद्दत्तं सोऽयं शेते रणे हतः ॥१३॥ असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा । न भयं यो विजानावि तस्येदं मानुषाद्भयम् ॥११॥ अवध्यो देवतानां यस्तथा दानव रक्षसाम् । हतः सोऽयं रणे शेते मानुषेण पदातिना ॥ १५॥ यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा । सोऽयं कश्चि दिवासत्त्वो मृत्यु मान लम्भितः ॥ १६ ॥ एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः । भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ॥ १७ ॥ अमृण्वता च सुहृदां सततं हितवादिनाम् । मरणायाहृता सीता घातिताश्च निशा चराः ॥ १८ ॥ एताः सममिदानी ते वयमात्मा च पातिताः । ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः । धृष्टं परुषितो मोहात्त्वयाऽऽत्मवधकांक्षिणा ॥१९॥ यदि नियोतिता ते स्यात् सीता रामायमैथिली। न नः स्याद व्यसनं घोरमिदं मूलहरं महत् ॥२०॥ वृत्तकामो भवेभ्रातारामो मित्रकुलं भवेत् । वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥२३॥ त्वया पुनर्नृशंसेन सीता संरुन्धता बलात्। राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ॥२२॥ निर्यातिता प्रत्यर्पिता । मूलहरं मूलभूतत्वत्पर्यन्तहरम् । वृत्तेति । यदि सीता निर्यातिता स्यात्तदा भ्राता विभीषणो वृत्तकामः निष्पन्नमनो स्थः भवेत, स्ववाक्यकरणादिति भावः । तथा रामः मित्रकुलं कुलमित्रम् । शत्रवः देवादयः॥ २०॥ २१ ॥ त्वयति । तुल्यमिति । युगप व इति । लाम्मतः मापितः ॥ १६ ॥१७॥ अशृण्वतेति । सुदा, वाक्यमिति शेषः ॥१८॥ एताः वयं ते राक्षसाः आत्मा त्वं च सममेककालमेव पातिताः पृष्ट प्रत्यक्षम् ॥ १९ ॥ यदीत्यादि लोकद्वयमेकं वाक्यम् । ते त्वया निर्यातिता प्रत्यर्पिता चेत् ॥ २०॥ वृत्तकामः निष्पन्नमनोरथः । स्ववाक्य स-असत्त्वः अल्पवल इत्यर्थः, अनुदरा कन्येत्यत्रेव । मत्त्येन स्वकर्वकमरणयोग्येन रामेण । लम्भितः प्रापितः मृत्यु यमं प्रतीति वा । For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy