________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू. १३२५॥
भवानस्य संस्कारं न करोति चेदहमेव करोमि । बन्धुषु येन केनापि कर्तव्यं खल्विदम, तद्दूरे तिष्ट अहमेव करिष्यामीत्यर्थ इति ॥२६॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वादशोत्तरशततमः सर्गः ॥ ११२॥
स.१७ रावणं निहतं श्रुत्वा राघवेण महात्मना । अन्तरपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः॥१॥ वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु । विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ॥२॥ उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ ३ ॥ राजपुत्रेतिवादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धाङ्का महीं शोणितकर्दमाम् ॥ ४॥ ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः। करेण्य इव नर्दन्त्यो विनेदु ईतयूथपाः ॥५॥ ददृशुस्तं महावीर्य महाकायं महाद्युतिम् । रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥६॥ ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु । निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥ ७॥ बहुमानात् परिष्वज्य काचिदेनं सरोद ह । चरणौ काचिदालिङ्गय काचित् कण्ठेऽवलम्ब्य च ॥८॥ उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते । हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ९॥ काचिदङ्के शिरः कृत्वा सरोद मुखमीक्षती । स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ १० ॥ एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि । चुक्रुशुर्बहुधा शोकाभ्यस्ताः पर्यदेव
यन् ॥ १३॥ येन वित्रासितःशको येन वित्रासितो यमः । येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२॥ ॥अथ रावणान्त पुस्स्त्रीविलापा-रावणमित्यादिश्वोकद्वयमेकाम्वयम् । वस्सहताः हतवत्साः ॥१॥२॥ उत्तरेणेत्यादिश्चोकद्वयमेकान्वयम् । शोणितेः कर्दमो यस्यास्तां शोणितकर्दमाम् ॥ ३॥४॥ता इति । हतयूथपा इति करेणुविशेषणम् । अत एव नर्दन्त्यः करेख इव विनेदुरित्यन्वयः ॥५-७॥
॥३२५॥ बहुमानादित्यादिश्वोकत्रयमेकान्वयम् । परिवर्तते वेष्टते। ईक्षती ईक्षमाणा ॥८-१०॥ एवमिति । चुकुशुरिति । कोशः निरक्षरधनिः। परिदेवनं । यथा मम्मपि तथा, ममापि स्नेहविषय इत्यर्थः । अतः संस्क्रियतां शङ्का मा कुर्विति भावः ॥२६॥ इति श्रीमहेन्चरतीयविरचितायो श्रीरामाय गतत्वदीपिकाख्याया युद्धकाण्डव्याख्यायां द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥ रावणमित्यादि श्लोकद्रयोकं वाक्यम् । वार्यमाणा इति । वत्सहताः हतवत्साः॥१-१५॥
-
-
For Private And Personal Use Only