________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
यापितानि सफलीकृतानीत्यर्थः ॥२३॥ आहिताम्पादित्वाच तदहतीत्याह-एषोहिताग्निरिति। हिताग्निः आहितानि सन्धिराषः। वेदान्तं गच्छति जाना। तीति वेदान्तगः । कर्मसु चाम्यवीर्यः कर्मशूर इत्यर्थः । प्रेतगतस्य प्रेतत्वं गतस्य । इच्छामि, पुत्राणां विनष्टत्वेन भातुरेवाधिकारित्वादिति भावः ॥२४॥ स तस्येति । करुणरित्यनेन दुःखातिशयादिदानीमेवभुक्तमिति द्योत्यते । वक्ष्यति हि नाहभस्य संस्कारं करिष्यामीति । स्वर्गीयं स्वर्गीय हितम् ।
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः । एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् ॥२४॥ स तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन । आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ॥२५॥मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष
यथातव ॥ २६ ॥ इत्या श्रीरामायणे वाल्मीकीये आदि० श्रीमधुद्धकाण्डे द्वादशोत्तरशततमः सर्गः॥ ११२॥ आधानम् अन्त्येष्टिसज्ञिक कर्म ॥ २५ ॥ वैरातिरेकात् संस्कार मम द्वेष इति न शनीयमित्याह-मरणेति । मरणानन्तरमपि वैरकरणं निष्प्रयोजन मित्याह-निवृत्तमिति । प्रयोजनं सीतालाभरूपम् । अस्य संस्कारः यायजूकोचितसंस्कारः, कियताम् । ममाप्येप यथा तव । तव यथा भ्राता तथा ममापि भ्राता, मातृभूतस्य तव भ्रातृत्वात् । त्वमस्य दोषं दृष्ट्वा न करोषि चेदहमेव कारिष्यामि, भ्रातृषु येन केनापि कर्तव्यमिति भावः। अब श्लोके न इति गायत्र्यक्षरम् । अत्राचार्या व्याचख्युः-मरणान्तानि वैराणि,ऋषिजनस्थानभ्रंशमैथिलीहरणमत्प्राणभूतजटायुविध्वसनप्रभृतिमद्वेषाचरणमितः परं कर्तुं न शक्नोति होति भावः । निवृत्तं नः प्रयोजनम् 'यदि वा रावणः स्वयम्' इति वदता मयाऽस्य विषये किञ्चिच्छुभं कर्तव्यमिति मनसि । कृतम् । तदनेन 'द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्' इति वदत्ता प्रतिहतम् । तत्करणस्येदानीमवसरः सनात इति भावः । कियताभस्य संस्कारः, मत्कृतहितप्रतिषेधानहविस्था इदानीमस्थ साता, अतोऽयं न त्याज्यः। अतः परं यत्कर्तव्यं तत्कायमेव । ममाप्येष यथा तव, अयं मच्चित्ता नुकूलो जातः, अतो मभित्रभूतो भवानपि तमनुवर्तितुमर्हति । अथवा एषः तव यथा तथा ममापि, अस्य संस्कारस्तव यथा प्राप्तः तथा ममापीत्यर्थः। पोषिताः ॥ २३ ॥ एष इति । आहेताग्निः कर्मसु अम्यः शूरः कर्मठः । प्रेतगतस्य प्रेतत्वं गतस्य ॥२४॥ संबोधितः आज्ञप्तः । स्वर्गीयं स्वर्गाय हितम् । आधानं संस्कारम् ॥ २५ ॥ गायत्र्याः विंशतितमाक्षरं "मरणान्तानि वैराणि" इत्यस्य श्लोकस्य द्वादशाक्षरेण न इत्यनेन संग्रहाति-मरणान्तानीति । एष रावणः तव
For Private And Personal Use Only