SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir चा.रा.भ. ३२ व्यवस्थिताः । एवं विनधाः ते न शोच्यन्ते ॥ १६॥ न केवलं समरमरणादेव नशोच्यत्वम्, किंतु यश प्रत्यासक्त्यापीत्याह-येनेति । येन वित्रासिताः टी.प.को तस्मिन् रावणे कालसमायुक्ते शोचितुं न कालः नावसरः, तद्विषये शोको न युक्तः, वीरस्वर्गगमनादिति भावः ॥ १७॥ तथाऽपि मरणे सति कथं । स०१७ न शोचितव्यमित्याशय जयवत्पराजयोऽपि न शोकस्थानमित्याह-नेकान्तेति । एकान्तविजयः न भूतपूर्व इतः पूर्व न भूतः। अनेकान्त्यमुपपाद । येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता । तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ॥ १७॥ नैकान्त विजयो युद्धे भूतपूर्वः कदाचन । परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे॥१८॥इयं हि पूर्वेः सन्दिष्टा गतिःक्षत्रिय संमता। क्षत्रियो निहतःसङ्ख्येन शोच्य इति निश्चयः॥ १९॥ तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहा नन्तरं कार्य कल्प्यं तदनुचिन्तय ॥२०॥ तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ॥ २१॥ योऽयं विमर्देषु न भनपूर्वः सुरैः समेतैः सह वासवेन । भवन्तमासाद्य रणे विभनो वेलामिवासाद्य यथा समुद्रः॥२२॥ अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यापितानि ॥ २३ ॥ यति परैवेति ॥ १८ ॥ क्षत्रधर्मपर्यालोचनेनापि न शोच्य इत्याह-इयं हीति । क्षत्रियः शूरः ॥१९॥ तदेवमिति । दृष्ट्वा ज्ञात्वा । तत्त्वमास्थाय परमार्थ बुद्धिमवलम्ब्य, जनिमतामवश्यं मृत्युं ज्ञात्वेत्यर्थः । विज्वरः निःशोकः । यत् कार्य कर्म । कल्प्यम् अनुष्ठेयम् । तदनुचिन्तय । कल्यमिति पाठे यत् । कार्य कल्यम्, योग्यमित्यर्थः। “कल्यो योग्यश्च ते समाः" इति निघण्टुः॥२०॥२१॥ योऽयमिति । विमर्देषु समरेषु । अनेन महावीरतया सम्यक् संस्कार मईतीत्युक्तम् ॥ २२ ॥ धर्मशीलत्वाच्च तदहतीत्याह-अनेनेति । दत्तानि दानानि कृतानि । सुपूजितानि, गुरुदेवतानीति शेषः निभृताः नितरां भृता विनष्टास्ते न शोच्यन्ते ॥ १६ ॥ न केवलं समरमरणादेवाशोच्यत्वम्, किन्तु यशःप्रतापसम्पत्त्याऽपीत्याह-येन सेन्द्रा इति ॥ १७ ॥ तथापि मरणे सति न शोचितव्यम् ? इत्याशङ्कय जयवत्पराजयोऽपि न शोकस्थानमित्याह-नेकान्तविजय इति ॥ १८ ॥ क्षत्रधर्मपालोचनयाऽपि न शोच्य इत्याइ-इयं हीति ॥ १९ ॥ दृष्ट्वा ज्ञात्वा । तत्त्वमास्थाय निश्चितत्वमवलम्य । कल्प्यम् अनुष्ठेयम् ॥ २०-२२ ॥ अनेन दत्तानि दानानि कृतानि । मुजितानि स्वनुष्ठितानि । निभूताः नितरां ३२५० For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy