________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
॥३२१॥
तेजसा सारांशेन कृतम् ॥ ७॥ ८॥ द्वाराणां रिपुगोपुराणाम् । नानारुधिरेति वध्यासुरभेदात् । मेदः मांसविशेषः ॥९॥ रामानु-दाराणां पुरद्वाराणाम्, गोपुराणामिति यावत् । परिघाणामित्येतत्सर्वायुधानामप्युपलक्षणम् ॥ ९ ॥ वज्रसारं वज्रतुल्यदाढयम् । नानासमितिदारणं कपटयुद्धस्यापि निवर्तकम् । सर्ववित्रा.स.१११
जाज्वल्यमानं वपुषा सुपुङ्ख हेमभूषितम् । तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥ ७॥ सधूममिव कालाग्निं दीप्तमाशीविषं यथा। परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥८॥ द्वाराणां परिघाणां च गिरीणामपि भेदनम् । नानारुधिरसिक्ताङ्ग मेदोदिग्धं सुदारुणम् ॥९॥ वज्रसारं महानादं नानासमितिदारणम् । सर्ववित्रासनं भीम श्वसन्तमिव पन्नगम् ॥ १०॥ कङ्कगृध्रवलानां च गोमायुगणरक्षसाम् । नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ॥११॥ नन्दनं वानरेन्द्राणां रक्षसामवसादनम् । वाजितं विविधैजैिश्चारुचित्रैर्गरुत्मतः॥१२॥ तमुत्तमषु लोकाना मिक्ष्वाकुभयनाशनम् । द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः॥ १३॥ अभिमन्त्र्य ततो रामस्तं महेषु महाबलः। वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ॥ १४॥ तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे। सर्वभूतानि वित्रेसु
श्चचाल च वसुन्धरा ॥१५॥ स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्। चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥१६॥ सनत्वे हेतुः भीमामति । दीप्तं श्वसन्तमिति भेदादुपमानभेदः ॥१०॥ वलाः गृधविशेषाः । रक्षसां पिशाचसहचारिणाम् । यमरूपं यमतुल्यं यथा ४ भवति तथा भयावहमिति वित्रासनात् भेदः ॥११॥ वाजितमिति । गरुत्मतः वाजैः पत्रैः वाजितं सजातपत्रम्, गरुडपत्रकृतपत्रमित्यर्थः ॥ १२॥ लोकानां मध्ये उत्तमधू प्रहर्षकरमात्मन इत्यन्तस्य जग्राहेत्यनेन संबन्धः ॥ १३ ॥ ततःग्रहणानन्तरम्, तम् इयुं सन्दधे ॥ १४ ॥ १५॥ स इति यस्य वाजेषु पक्षेषु । यस्य वाजेषु पवनः इत्यादिषु पवनादीनामधिदेवतात्वेनावस्थानं विवक्षितम् ॥६॥ तेजसा साराशेन कृतं निर्मितम् । द्वाराणा गोपुराणाम् ॥७-११ ॥ गरुत्मतः चारुवित्रः वाजैः । यमित्यायुक्तविशेषणविशिष्टं तमुत्तमेषुमित्येतदन्तम् अभिमन्व्येत्यनेन सम्बध्यते ॥ १२ ॥ १७ ॥ तं महेषुमिति
For Private And Personal Use Only