SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir रावणं रामरावणसम्बन्धि ॥ २३ ॥२४॥ ततः क्रुद्ध इत्यादिसायोकपञ्चकमेकं वाक्यम् । क्षुरं क्षुरामबाणम् ॥ २५ ॥ शिरः अच्छिन्दत् अच्छिनत् ।।31 एकवचनात्तदानीं रावण एकशिरा एव युद्धमकरोदिति गम्यते । अत एव वक्ष्यति-"विक्षिप्य दी| निश्चेष्टो भुजावङ्गदभूषितो" इत्यादिना ॥२६॥२७॥ ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः । सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् ॥ २५ ॥ रावणस्य शिरो ऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् । तच्छिरः पतितं भूमौ दृष्ट लोकेत्रिभिस्तदा ॥ २६ ॥ तस्यैव सदृशं चान्य द्रावणस्योत्थितं शिरः। तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ २७ ॥ द्वितीयं रावणशिरश्छिन्नं संयति सायकैः। छिन्नमात्रं तु तच्छीर्ष पुनरन्यत् स्म दृश्यते ॥ २८ ॥ तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः। एवमेकशतं छिन्नं शिरसा तुल्यवर्चसाम् ॥ २९॥ न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥ ३०॥ ततः सर्वास्त्रविदीरः कौसल्यानन्दवर्धनः।मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ॥ ३१॥ छिनमात्रं तु तच्छी मिति । तच्छी छिने तदानीमेवेत्यर्थः ॥ २८ ॥ एकशतं छिन्नम् एकोत्तरशतवारं छिनमित्यर्थः । पुनः पुनः शिरश्छेदन चिरतृपितशरतृष्णानिवृत्त्यर्थम् ॥ २९ ॥ न चेति । जीवितक्षये विषये । अन्तः अवधिः निश्चयो षा। न दृश्यते नादृश्यत ॥ ३० ॥ ३१॥ तत इति । ततस्साम्पमत्यायकवचन श्रवणानन्तरं रावणस्य शिरः शिरसि, जातावेकवचनम् । अछिन्दत अच्छिनत् । “दशास्थो विंशतिभुजः प्रगृहीतशरा सनः । अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥" इति दशशिरस्सहितस्य योदृत्वाभिधानात शिर इत्यत्र शिरोसीत्युक्तम् । प्रधानशिरो वा ॥ २५-२७ ॥ छिन्नमात्र इति । छिन्नमाने तच्छी तदानीमेव अन्यच्छिरोऽदश्यतेति सम्बन्धः ॥ २८॥ एकशतम् एकोत्तरशतम्, पकोत्तरशतवार छिन्नमित्यर्थः ॥२९॥ न चेति । रावणस्य जीवितक्षये विषये अन्तो निश्चयो नैव दृश्यते इति ॥ ३०-३२ ॥ स०-शिरः एकाच जातायेकवचनमत्रोत्तरत्र च" दशास्यो विवातिभुजः प्रगृहीतशरासनः । अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ " ती 'तस्योत्तमादशक युगपन्यवन्तत् सत्तानि वानि पुनरेगा | समुत्थितानि " याचारयुक्तः । पमपुराणे -" दशग्रीवस्य विच्छेद शिरांसि रघुनन्दनः । समुत्थितानि बदुशो बरदानान्ममाम्बिके " इति ॥ २९॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy