________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सञ्चारं दर्शयन्तौ तयोः रथो घोररूपो बभूवतुः॥२॥३॥ रावणमर्दयन् रामो राघवमर्दयन् रावणश्चोभी प्रार्तननिवर्तने तद्रूपं गतिवेगं समापनौ,। बभूवतुरिति शेषः॥४॥ सासारौ सजलधारौ ॥५॥ तथा गति पूर्वोक्तगतिभेदम् ॥६॥ धुरं युगम् । धुरेण । अकारान्तत्वमापम् । स्थितयोः युद्धे गति ।
अर्दयन रावणं रामो राघवं चापि रावणः । गतिवेगं समापन्नी प्रवर्तननिवर्तने ॥४॥ क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ । चेरतुः संयुगमहीं सासारौ जलदौ यथा ॥५॥ दर्शयित्वा तथा तौ तु गति बहुविधा रणे । परस्परस्याभिमुखौ पुनरेवावतस्थतुः ॥६॥ धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् । पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ॥७॥रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः । चतुर्भिश्चतुरो दीप्तैहयान् प्रत्यपसर्पयत् ॥८॥ स क्रोधवशमापन्नो हयानामपसर्पणे।मुमोच निशितान् बाणान राघवाय निशाचरः॥९॥ सोऽतिविद्धो बलवता दशग्रीवेण राघवः । जगाम न विकारं च न चापि त्यथितोऽभवत् ॥ १०॥ चिक्षेप च पुनर्वाणान् वचपातसम स्वनान् । सारथिं ववहस्तस्य समुद्दिश्य निशाचरः।। 110 मातलेस्तु महावेगाः शरीरे पतिताः शराः। न सूक्ष्म मपि संमोहं व्यर्था वा प्रददुयुधि ॥ १२॥ तया धर्षणया क्रुद्धो मातलेन तथाऽऽत्मनः। नकार शरजालेन राघवा
विमुखं रिपुम् ॥१३॥ विंशतं त्रिंशतं षष्टिं शतशोऽथ महस्रशः। मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः॥१४॥ विना स्थितयोः, तयोरिति शेषः॥७॥ प्रत्यपसर्पयत् न्यवर्तयत् ॥ ८॥स इति । अपसपणे विषये ॥ ९॥ विकारं वेदनामुनकमुखविकारम् ।। १०॥ वज्रपातः अशनिपातः॥ ११॥ सूक्ष्मम् अल्पम् ॥ १२ ॥ यथा मातले तया घर्षणया कुद्धः तथा आत्मनो धपणया न कुदः । एवं कुद्धो रिपुं विमुखं चकार ॥१३॥ विंशतमिति । इकारलोपइछान्दसः ।। १४ ॥ रामानु-मुमोच राधपो वीर सायकान स्यन्दने रिपोरित्यनन्तरम-रावणोऽपि । गदामुखलपण । तत्प्रवृत्ती अर्दयन पीढयन, बभूवेति शेषः ॥ ४॥ सासारौ धारासम्पात आसारस्तत्सहितों ॥५-७॥ रावणस्पेति । प्रम्पपसर्षयत न्यवतयत ॥ ८-१२॥ (ति-मातलेय॑था न प्रददुः देवत्वेन दिव्य शक्तिमत्वात, अपसर्पणकाले रावणेन प्रक्षितानामतिवेधसामर्थ्याभावाच ॥ १२ ॥) तथा मातलेधर्षणया यथा तथा आत्मनो धर्षणया
सक-व्यबान प्रददुः श्रीरामसानिध्वात् ॥ यत्तु नामोजिमीन देवत्वेन दिव्यशक्तिमत्वादरपणका रावणेन प्रक्षिप्तानामतिवेवासामध्यमिति व्याम्यात तत् यदा इन्द्रादीनां दशाननदचा वित्ता तदा किया न यन्तेनि उत्ते सति समपरामायण श्रुत्वापि नीता रामस्य किम्भाविनीत्यामाणकमनुकरोति ॥ १२ ॥
For Private And Personal Use Only