________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भ. रावणस्येति । अत्र जघानेति वचनविपरिणामेनानुषज्यते । तो अन्योन्यं कृतानुकृतकारिणी कृतप्रतिक्रियाकारिणी सन्तो तथा जनतु टी.प.की. हय इवान्यत्रापि सारथ्यादौ जनतुरित्यर्थः ॥२७॥२८॥ प्रयुध्यमानाविति । यदा बभूवतुरित्युपस्कार्यम् ॥२९॥ इति श्रीगोविन्दराजविरचिते थे
स० ११० श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवोत्तरशततमः सर्गः ॥१०९॥
रावणस्य हयान रामो हयान रामस्य रावणः । जन्नतुस्तौ तथाऽन्योन्यं कृतानुकृतकारिणौ ॥ २७॥ एवं तौ तु सुसंक्रुद्धौ चक्रतुर्युद्धमद्धतम् । मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ॥ २८॥ प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ । ध्वजावपातेन स-राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ॥२९॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्य श्रीमद्युद्धकाण्डे नवोत्तरशततमः सर्गः ॥ १०९॥ तौ तदा युद्धयमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥१॥ अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ । परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥२॥ परस्परवधे युक्तौ घोररूपौबभूवतुः । मण्डलानि
च वीथीश्च गतप्रत्यागतानि च । दर्शयन्तौ बहुविधा मूतसारथ्यो गतिम् ॥३॥ अथ रावणशिरच्छेदः-तो तदेत्यादि । समरे युद्धभूमौ । तदा उत्पातकाले । अन्तरात्मना अन्तःकरणेन उपलक्षितानि ॥ १॥ अर्दयन्तावित्यादिसाधर शोकद्वयमेकान्वयम् । अर्दयन्तो परस्परं पीडयन्तो । रथयोः क्रोधादिकं रथिकद्वारा । मण्डलानि मण्डलगती। गतप्रत्यागतानि, शवरथं प्रति गमनं गतम्, पुनःस्थानं प्रत्यागमनं प्रत्यागतम् तयोरावृत्त्या बहुवचनम् । एवंप्रकारेण बहुविधा सूतसारथ्यां सूतस्य यत् सारथ्य सारथिकर्म तजाम्, गतिं ।
प्रयुद्धचमानावित्यत्र यदा बभूवतुरिति शेषः । तदा ध्वजावपातेन राक्षसाधिपो भृशं चुक्रोधेति सम्बन्धः ॥ २९ ॥ ( तुमुलं रोमहर्षणमित्येतदनन्तरं प्रयुष्यमानावित्येक KIोक प्रक्षिप्यात्र सर्गावच्छेदं कुर्वन्ति, तदयुक्तम् । पचादपि तुमुलयुवस्यैव सन्चादेकपकरणत्वाच अनबच्छेदस्वैव बटुप पुस्तकेषु दर्शनाचेति कतकः ॥) इति श्रीमहेश्वरतीर्थविरचितायां । श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां नवोत्तरशततमः सर्गः ॥१०९॥ १॥२॥ दर्शयन्ताविति । सुतसारथ्या सुतकर्मनेपुण्यरूपाम् ॥३॥
Ro-पौ परस्परमभिदौ परस्परखचे युक्ती समरे अर्दयन्ती रामरावगी तपोस्स्पन्दनोत्तमानि पन्धयः । मबाः कोशन्तीतिवद्गीगो वा प्रयोगः । साररूपं तत्कर्म । सूतं सम्यक् सम्ब विराभ्यस्तमिति यावत् ॥२॥३॥
Lal॥३१॥
For Private And Personal Use Only