________________
Shri Mahavir Jain Aradhana Kendra
www.kabatm.org
Acharya Shri Kalassagarsun Gyanmandir
अनेकशस्त्रप्रचुरम् , तद्वर्ष कोधातिशयेन प्रयुक्ते रामशरैर्निवारणाल्लक्ष्यभूतं राववरथं विमुच्य वानरबले अभवत्, तत्रापतदित्यर्थः ॥ १९ ॥ सायकरित्यादिसार्घश्लोक एकान्वयः। ततः दशग्रीवः अश्रान्तहृदयोद्यमः अविच्छिन्त्रोत्साहस्सन्, निस्सङ्गेन अव्यासक्तेन, अन्तरात्मना मनसा उप लक्षितः, सहस्रशोबाणान् मुमोच । सायकैरन्तरिक्षं च निरन्तरं चकार ॥२०॥रामानु-सायरन्तरिक्षं च चकाराशु निरन्तरम् । सहस्त्रशस्ततो वाणानश्रान्तहदयो
सायकैरन्तरिक्षं च चकाराशु निरन्तरम् । सहस्रशस्ततो बाणानश्रान्तहृयोद्यमः। मुमोच च दशग्रीवो निस्सङ्गेना ऽन्तरात्मना ॥२०॥ व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे । प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान ॥२१॥ स मुमोच ततो बाणान रणे शतसहस्रशः। तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥ २२ ॥ ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता । शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ॥२३॥ नानिमित्तोऽभवद्वाणो नातिभेत्ता न निष्फलः ॥ २४ ॥ अन्योन्यमभिसंहत्य निपेतुर्धरणीतले । तथा विसृजतोर्बाणान् रामरावणयोर्मधे
॥ २५ ॥ प्रायुद्धयतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् । चक्रतुश्च शरौद्युस्तौ निरुच्छासमिवाम्बरम् ॥ २६ ॥ धमः । मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मनेति पाठक्रमः ॥ २० ॥ व्यायच्छमानं व्यायच्छन्तम्, यत्नं कुर्वन्तम् । रणे तत्परं सक्तम् । प्रहसन्निव सन्दधे अनाया सेन सन्दधे ॥ २१ ॥ २२ ॥ शरवर्षेण भास्वत् अम्बरं शरबद्धं द्वितीयमम्बरमिवाभाति स्म ॥ २३ ॥ नानिमित्त इत्यर्धम् । अनिमित्तः लक्ष्यविशेषो देशरहितः । अतिभेत्ता अपेक्षितप्रमाणादधिकभेत्ता । निष्फलः लक्ष्ये पतितोऽपि प्रयोजनाकारी ॥ २४ ॥ अन्योन्यमिति । तथा विसृजतोः उक्तप्रका रेण विसृजतोः । अत्र बाणा इत्यध्याहार्यम् ।। २५॥अस्यन्तौ शरान् क्षिपन्तौ । इवशब्दो वाक्यालङ्कारे । निरुच्छासम् उच्छासावकाशरहितम् ॥२६॥ वानरे बले अभवदिति सम्बन्धः ॥ १९॥ निस्सनेन प्राणाशासङ्ग्रहितेन ॥२०॥ व्यायच्छमानं व्यायच्छन्तम्, प्रवर्तयन्तमित्यर्थः ॥ २१ ॥ २२ ॥ शरबद्धं शररचिताम्बरम् ॥ २३॥ अनिमित्तः अलक्षणः । अतिमेत्ता प्रहरणादधिकं भेत्ता । न निष्फलः लक्ष्ये पतितोऽपि निष्प्रयोजनश्च नाभवदित्यर्थः ॥ २४ ॥२५॥ निरुवासं नीरन्ध्रम् ॥ २६-२८॥
For Private And Personal Use Only