SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी. यु.क बा.रा.भू. ध इति नत्वम् । वीरकुञ्जराः मत्तगजाः । प्रहेषन्ते हेषारवं कुर्वन्ति । हेषा अश्वशब्दः ॥ १७ ॥ अश्वतरा महाखराः । भित्ररोमाः स्वस्थानात् भिन्न ॥ २८ ॥ ॐ रोमाणः गलितरोमाणः ऊर्ध्वरोमाणो वा । अकारान्तत्वमार्षम् । स्त्रवन्ति अश्रूणि मुञ्चन्ति । विधानैः चिकित्साभिः । चिन्तिताः अनुसंहिताः, चिकि स० १० | त्सिता अपीत्यर्थः । स्वभावे प्रकृतौ । नावतिष्ठन्ते प्रकृतिस्था न भवन्तीत्यर्थः ॥ १८ ॥ वायसा इति । सङ्घशो व्याहरन्ति सङ्घशः समवेता इति च खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति नः । न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥ १८ ॥ वायसाः सङ्घशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥ १९ ॥ गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः । उपपन्नाश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः ॥ २० ॥ क्रव्यादानां मृगाणां च पुरद्वारेषु सङ्घशः । श्रूयते विपुला घोषाः सविस्फूर्जथुनिस्वनाः ॥ २१ ॥ तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम् । रोचते यदि वैदेही राघवाय प्रदीयताम् ॥ २२ ॥ सम्बन्धः ॥ १९ ॥ पुरीसुपरि उपर्युपरि गृहेष्वित्यर्थः । पिण्डिताः मण्डलीभूताः सन्तः । परिलीयन्ते श्चिष्यन्ति । सन्ध्ये द्वे, अत्यन्तसंयोगे द्वितीया । शिवाः जम्बुकाः । उपपन्नाः नगरसमीपं प्राप्ताः ॥ २० ॥ क्रव्यादानां मांसभक्षकाणाम् । मृगाणां श्वादीनामित्यर्थः । सविस्फूर्जथुनिस्वनाः विस्फू र्जथुः अशनिघोषः । तद्रूपस्वनसहिताः ॥ २१ ॥ एवमुपस्थितदुर्निमित्तजातस्य प्रायश्चित्तं सीताप्रदानमेवेत्याह-तदेवमिति । तत् दुर्निमित्तदर्शनात् | इति धातोर्निष्ठा ॥ १७ ॥ भित्ररोमाः ऊर्ध्वरोमाणः । अकारान्तत्वमार्थम् । स्रवन्ति मुञ्चन्ति अश्रूणीति शेषः । विधानैः चिकित्साशास्त्रोक्तप्रकारैः चिन्तिताः चिकित्सिता अपि स्वभावेन यथापूर्वं न तिष्ठन्ति ॥ १८ ॥ १९ ॥ पुरीमुपरि पुर्या उपरि । पिण्डिताः मिलिताः । परिलीयन्ते पतन्ति । उपपन्नाः समीपं प्राप्ताः । सन्ध्ये द्वे सन्ध्ययोर्द्वयोः ॥ २० ॥ सविस्फूर्जथुनिस्वनाः विस्फूर्जथुरशनिः तत्रिस्वनेन सहिताः ॥ २१ ॥ उक्तस्य दुर्निमित्तस्य प्रायश्चित्तमाह तदिति । एवं प्रस्तुते संप्राप्ते अकार्ये अनर्थसूचकनिमित्ते जाते इदं वक्ष्यमाणम् क्षमं समर्थम् प्रायश्चित्तं मम मह्यं रोचते । वीरेति पाठे-महामिति शेषः । प्रायश्चित्तमेवाह वैदेहीति ॥ २२ ॥ इति । न केवलं व्याहरन्ति किन्तु सद्दशः विमानामेषु समवेताश्च दृश्यन्ते । रामरामास्पर्श मात्रमाहात्म्येनास्मन्नेत्रशातनं जातं ॥ ० - वायसाः समन्ततो व्याहरन्ति । ते च साधारणाः केच नेत्याह- कूराः स त्वं च जागृहीति सूचयितुम, अदाने च माव्यनर्थं सूचयितुं चैवमिति मावः ॥ १९ For Private And Personal Use Only ॥ २८ ॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy