SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir प्रसाद्य स्तुतिवचनेन प्रसन्नं कृत्वा सान्त्वेनोवाचेत्यन्वयः । उपस्थितक्रमः ज्ञातवचनकमः देशकालार्थ संवादी देशकालप्रयोजनानुसारी दृष्टलोकपरावरः लोके ये परावरे उत्कृष्टापकृष्टे ते दृष्टे ज्ञाते येन तथोक्तः, रामस्य धार्मिकत्वं रावणस्याधार्मिकत्वं च जानातीत्यर्थः ॥ १३ ॥ प्रथमं रावणसंवादाय दुर्निमित्तानि दर्शयति-यदेति । यदाप्रभृति यत्कालमारभ्य । क्रियाविशेषणमिदम् । एवं तदाप्रभृतीत्यपि । अशुभानि निमित्तानि अशुभसूचकनिमित्तानि ॥ १४ ॥ सस्फुलिङ्गः अग्रिकणसहितः । सधूमार्चिः धूना कुलज्वालासहितः । सधूमकलुषोदयः धूमेन कलुषः उदयः आवि प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः । देशकालार्य संवादी दृष्ट लोकपरावरः ॥ १३ ॥ यदाप्रभृति वैदेही सम्प्राप्तेमां पुरीं तव । तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥ १४ ॥ सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः । मन्त्रसन्धुक्षितोऽप्यग्निर्न सम्यगभिवर्धते ॥ १५ ॥ अष्टेष्वमिशालासु तथा ब्रह्मस्थलीषु च । सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥ १६ ॥ गवां पयांसि स्कन्नानि विमदा वीरकुञ्जराः । दीनमश्वाः प्रहेषन्ते न च ग्रासामिनन्दिनः ॥ १७ ॥ वो धूमकलुषोदयः, तेन सहितः सधूमकलुषोदयः, । शान्तः शान्तो ज्वलन्नित्यर्थः । मन्त्रसन्धुक्षितः मन्त्रवद्भिर्हविर्भियोजितः ॥ १५ ॥ अग्नयस्तिष्ठ न्त्यत्रेत्यनिष्ठाः महानसाः तेषु । अग्रिशालासु अग्निहोत्रशालासु । ब्रह्मस्थलीषु वेदाध्ययनस्थानेषु । सरीसृपाणि सर्पाः । लिङ्गव्यत्यय आर्पः । हविष्येषु देवताभ्यो देयेषु आज्य पुरोडाशादिषु ॥ १६ ॥ स्कन्नानि शुष्काणि "स्कन्दिर गतिशोषणयोः" इति धातोर्निष्ठा । “रदाभ्यां निष्ठातो नः पूर्वस्य च दुः" उपस्थितक्रमः अनुष्ठितवन्दनादिक्रियाक्रमः । देशकालार्थसंवादी देश कालप्राप्यमत्प्रयो जनसंवादीत्यर्थः । दृष्टलोकपरावरः भावमधानोऽयं निर्देशः । दृष्टं लोकस्य परत्वमुत्कृष्टत्वम् अवरत्वमपकृष्टत्वं च येन सः ॥ १२-१४ ॥ सम्फुलिङ्ग इनि । सधूमकलुषोदयः धूम कलुषस्य उदय आविर्भावो धूमकलुषोदयः तेन सहितस्तथा मन्त्रमन्धुक्षितः मन्त्रवद्भिर्हविनियोजितः ॥ १५ ॥ अभिस्तिष्ठत्येष्विति अनिष्ठाः महानसाः तेषु । अनिशालातु अप्रिक्षेत्रशालासु । ब्रह्मस्थलीषु ब्रह्म वेदः तस्य स्थलीषु, वेदाध्ययनम्थानेष्वित्यर्थः । सरीसृराणि सर्पाः, लिङ्गव्यत्यय आर्थः ॥ १६ ॥ स्कन्नानि गालेनानि । यद्वा स्कत्रानि शुष्काणि "स्कन्दिर गतिशोषणयोः', स- मन्त्रद्वतोऽप्यनिरिति पाठ: । मन्त्रसङ्घत. विहितमन्त्रसमूहद्वतोऽप्यग्निः सधूमार्थिः सस्फुलिङ्गः सधूमफलोदयः । मन्त्रसद्भुत इत्यनेन कत्रादिवैगुण्यनिमितो नाग्नरयं मावः किन्तु नोऽनर्थसूचक इति सूचयति ॥ १५ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy