________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू. ॥३१५॥
टी.पु.का.
स.१०८
मिति छदः । अपसव्यम् अप्रदक्षिणं यथा स्यात्तथा महता वेगेन पुनः आपतता आगच्छता तेन रावणेन समरे आत्मानं हन्तुं मतिः कृता । अपसव्य तया गमनं विनाशयोतकमित्यर्थः ॥१०॥ तत् अपसव्यगमनस्य विनाशहेतुत्वात्, अप्रमादमातिष्ठन् सावधानतामवलम्बमानः, अपसव्यतां परिहर नित्यर्थः । रिपोः रथं प्रत्युद्गच्छ ॥ ११॥ अविकृवम् अदीनम् । असम्भ्रान्तम् अप्रमादम् । अव्यग्रहृदयेक्षणम् अव्याकुलमनोनयनम् । रश्मिसञ्चार
तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः । विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥११॥ अविक्लवमसम्भ्रान्त मव्यग्रहृदयेक्षणम् । रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ॥ १२॥ कामं न त्वं समाधेयः पुरन्दररथोचितः। युयुत्सुरहमेकाग्रः स्मारये त्वांन शिक्षये ॥ १३॥ परितुष्टः सरामस्य तेन वाक्येन मातलिः। प्रचोदयामास रथं सुरसारथिसत्तमः ॥ १४ ॥ अपसव्यं ततः कुर्वन् रावणस्य महारथम् । चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ॥१५॥ ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः। रथप्रतिमुखं रामं सायकैरवधूनयत् ॥ ६॥ धर्षणामर्षितो रामो धर्य रोषेण लम्भयन् । जग्राह सुमहावेगमैन्द्रं युधि शरासनम् । शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान
॥ १७ ॥तदोपोढं महद्युद्धमन्योन्यवधकांक्षिणोः । परस्पराभिमुखयोईप्तयोरिव सिंहयोः॥ १८॥ नियतं नियतरश्मिसञ्चारम् । एतानि क्रियाविशेषणानि ॥ १२॥ काममिति । न समाधयः नोपदेष्टव्यः। अत्र हेतुः पुरन्दररथोचित इति । अभ्यस्त पुरन्दररथ इत्यर्थः ॥ १३ ॥ १४ ॥ अपसव्यमिति । रावणस्य महारथमपसव्यं कुर्वन् स्वरथस्यापसव्यतां परिहरनित्यर्थः । चक्रोत्क्षिप्तेन स्थचको त्थापितेन रजसा, रावणं व्यवधानयत् व्यवहितमकरोत् ॥ १५॥ रथप्रतिमुखं सर्वथाऽभिमुखम्, अवधूनयत् प्राहरत् ।। १६॥ धर्षणेत्यादिसायश्लोक |मेकं वाक्यम् । धैर्य रोषेण लम्भयन् रोषेण निवृत्तधैर्य इत्यर्थः । ऐन्द्रं मातलिनाऽऽनीतं शरासनं शरांश्च जग्राहेति योजना ॥१७॥ उपोडं प्रवृत्तम्॥१८॥ तदप्रमादमातिष्ठन् प्रत्युद्गच्छ ॥ ११॥ अविक्लवमिति क्रियाविशेषणम् । अविवचम् अकातरम् । असम्भ्रान्तम् भ्रान्तिरहितम् । अव्यग्रहृदयेक्षणम् अव्यने हृदय दर्शने यथा तथा। रश्मिसवारनियतं रश्मीना सञ्चारे आकञ्चनप्रसारे नियतं यथा तथा रथं प्रचोदयेति सम्बन्धः ॥१२॥ काममिति। नसमाधेयानोपदेष्टव्यः ॥१३॥१४॥ पाचक्रोरिक्षप्तेन रथचक्रोस्थितेन । व्यवधूनयत चालयामास ॥ १५ ॥१६॥ ऐन्द्रं शरासनम् "इदि परमेश्वर्ये" इति धातोरिन्द्रः परमात्मा, तदायम् निजायुध
"IST॥३१५॥
For Private And Personal Use Only