SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स्थितः जागति । सकलयज्ञकर्तृत्वफलप्रदत्वान्याह-एप इति ॥२३॥ वेदवेद्यत्वमाह-वेदा इति । सर्वकर्मसमाराध्यत्वमाह कतव इति । ऋतुफलप्रदत्व माह क्रतूनामिति । लौकिककर्मफलप्रदत्वमाह यानीति । तेषामिति शेषः । सर्वः सर्वात्मको रविरेव प्रभुः नियन्ता ॥२४॥ इदानी स्तोत्रस्य फल माह-एनमिति । कृच्छ्रेषु कष्टेषु । कान्तारेषु दुर्गममार्गेषु । भयेषु भयहेतुषु सत्सु । कश्चिदित्यधिकारिनियमाभावो दर्शितः ॥ २५-२७॥ एतच्छ्रुत्वे वेदाश्चक्रतवश्चैव ऋतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४॥ एनमापत्सु कृच्छेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥ अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । एवमुक्ता तदाऽगस्त्यो जगाम च यथागतम् ॥ २७॥ एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥ आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥ रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३०॥ अथ रविरवदनिरीक्ष्य राम मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वच स्त्वरेति ॥३१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तोत्तरशततमः सर्गः ॥१०७॥ त्यादिश्लोकद्वयभेकान्वयम् । बिराचम्येत्यन्त्याचमनमाद्याचमनस्याप्युपलक्षणम् । धारयामास, जप्त्वेत्यत्र आदित्यहृदयमिति शेषः ॥२८॥२९॥ रावणमिति । युद्धाय युद्ध कर्तुम् । “तुमर्थाव भाववचनात्" इति चतुर्थी ।सर्वयत्नेन सर्वप्रकारेण यत्नेन ॥ ३० ॥ अथेति । प्रहृष्यमाणः प्रहृष्यन्, पुलकित इति यावत् । निशिचरपतिरिति । " तत्पुरुषे कृति बहुलम्" इति सप्तम्या अलुक् । रविः आत्मानं स्तुवन्तं रामं निरीक्ष्य मुदितमनाः स्तोत्रेण सन्तुष्टमनाः प्रहष्यमाणस्सन् निशिचरपतेः संक्षयं विदित्वा अनुगृह्य सुरगणमभ्यगतस्सन्, त्वर रावणवधं प्रति त्वरस्वेति वचोऽवदत् । वेदवेद्यत्वमाह-वेदा इति । कर्माराध्यत्वमाह तय इति । सर्वकर्माधिष्ठातृत्वमाद यानि कृत्यानीति ॥ २४ ॥ सर्वापन्निवापकत्वमाह-पनमापत्रिवति । ॥ २५ ॥ पूजयस्वेति । एनम्, आदित्यहृदयमिनि शेषः ॥ २६-१९ ॥ सर्वयत्नेनेति। धृतोऽभवत्, दृढनिश्चयं कृतवान् ॥३०॥ अथ रविरिति । निरीक्ष्य मुदित For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy