________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा. भू. ॥३१॥
स.१०७
तमः अन्धकार हन्तीति तमोनः।आश्रितशत्रून् हन्तीति शउम्रः। अमितः अपारच्छितः आत्मास्वरूपंयस्यासौ अमितात्मा।कृतनं इन्तीति कृतघ्रनटी .यु.को. देवाय दीप्यमानाया।२०॥ तप्तचामीकराभाय हिरण्यवपुषे। वह्नये अग्निरूपेण हव्यवाहनाय । विश्वं जगत् कर्मकर्तव्यं यस्य तस्मै विश्वकर्मणे । सर्वजगत्करें। इत्यर्थः । लोकसाक्षिणे लोकानां जनानाम् अन्तर्यामितया सुकृतदुष्कृतकर्मसाक्षिणे ॥२१॥ एवमादित्यहृदयमुपदिश्य पुनरपि तत्प्रतिपाद्यदेवतांस
तमोनाय हिमनाय शत्रुघ्नायामितात्मने । कृतघ्ननाय देवाय ज्योतिषां पतये नमः॥२०॥ तप्तचामीकराभाय वह्नये विश्वकर्मणे । नमस्तमोभिनिनाय रुचये लोकसाक्षिणे ॥२१॥ नाशयत्येष वै भूतं तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष एवाग्निहोत्रं च फलं चैवाग्रिहोत्रिणाम् ॥ २३ ॥ स्तौति-नाशयतीत्यादिना श्योकत्रयेण । भवतीति भूतं जगत् नाशयति, महाप्रलये पुनस्तदेव सृजति । अत्ययकालनिवृत्तौ प्रभुः पालकः । पालकत्व मेव प्रपञ्चयति-पायतीति । पायति शोषयति । “पै शोषणे" इति धातुः ॥२२॥ एष इति । सुप्तेषु भूतेषु प्राणिषु परिनिष्ठितः अन्तर्यामित्वेन स्थित्यन्तकरिणी ब्रह्मविष्णुशिवात्मिकाम् । संज्ञा स याति भगवानेक एव जनार्दनः ॥” इति स्मरणात् । सर्वभक्षाय सर्वयज्ञभोके सर्वसंहत्रे वा । “यस्य ब्रह्म च। क्षत्रं च उभे भवत ओदनः” इति श्रुतेः । शत्रुसंहारार्थ रौद्राय वपुषे । अनेन नृसिंहावतारस्सूचितः ॥ १९॥ शत्रुघ्राय शत्रुसंह।, निगृहीतहषीकायेत्यर्थः। अमितात्मने अपरिमितमहिने । कृतघ्रान हन्तीति कृतघ्ननः तस्मै । देवाय स्वयंप्रकाशाय ॥२०॥ तप्तचामीकराभाय हिरण्मयपुरुषाय । वहये “वसुना पावकः" इति स्मरणात् । हरये इति पाठे हरत्यशेषमज्ञानं तत्कार्यमिति हरिः । विश्वकर्मणे विश्वं कर्म कार्य यस्य सः “सर्वकर्मा सर्वकामः " इति श्रुतेः। तमोमि । निनाय अज्ञाननाशकाय । रुचये रोचत इति रुचिः तस्मै । घणये लोकसाक्षिणे इति पाठे “वृक्षरणदीप्योः " इति धातोः स्वयंप्रकाशंकतानत्वात् पृणिः। लोकसाक्षिणे सर्वसाक्षिणे । 'सर्वदेवात्मको ह्येषः' इत्यारभ्य घृणये लोकसाक्षिणे इत्येतदन्ता अष्टोत्तरशतसङ्ख्या आदित्यहृदयस्तोत्रनाममन्त्रा वेदितव्याः [ पञ्च
३१३॥ |विंशत्युत्तरशतसंख्या भगवत्पूजारहस्पनाममन्त्रा इति कतक:] ॥ २१॥ पुनरपि श्लोकत्रयेण तमेव स्तीति । जगज्जन्मादिकर्तृत्वमाइ-नाशयत्येष इति ॥ २२॥ | स्वपष्टत्वमाह-एष सुप्तेविति । भूतेषु परिनिष्ठितः भतेष्वन्तर्यामितया स्थितः । सुप्तेषु जागति भूतानां सुषुतिदशायाँ स्वयंप्रकाश इत्यर्थः । इदानीं सकल यज्ञभोकृत्वफलमदत्वान्याह-एष चैवाग्रिहोत्रं च फलं चैवाग्निहोत्रिणामिति ॥ २३॥
For Private And Personal Use Only