________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ON
एवंभूतस्त्वमसि अतस्तुभ्यं नम इति योजना ॥ १५॥ नमः पूर्वायत्यादिश्वोकषट्कमेकान्वयम् । पूर्वाय गिरये पूर्वभागस्थगिर्युपलक्षिताय । पश्चिमे।। गिरये पश्चिमभागस्थपर्वतोपलशिताय । जयाय उपासकाना जयकराय । जयतीति जयः जया तस्मा इति वा । जयभद्राय जयभद्रयोःप्रदाने दिया। श्वाय श्यामाश्वाय। अब स्तुतित्वान्न पुनरुक्तिश्चिन्त्या। आदरातिशयेन नमःशब्दम्य द्विरूक्तिः॥१६॥ १७॥ उग्राय अनुपासकानामुग्राय । विविध
नमः पूर्वाय गिरये पश्चिमे गिरये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥ जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥ नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८॥
ब्रह्मशानाच्युतेशाय सूर्यायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥ मीरयति प्रेरयति पाणिनश्चेष्टयतीति वीरः तस्मै । सारं शीघ्रं गच्छतीति सारङ्गः तस्मै । एकेन निमिषार्धेन द्विसहस्रयोजनं गच्छतीति पुराणप्रसिद्धिः ॥ १८॥ ब्रह्मेशानाच्युतेशाय ब्रह्मेशानांच्युतानां सृष्टिसंहारस्थितिकर्तृगामीशाय । परब्रह्मरूपत्वेन स्तूयते "असावादित्यो ब्रह्म इति श्रुतिः।। अथवा ब्रह्मेशानयोः ब्रह्मरुदयोः अच्युतेशः अच्युतनियन्ता, सर्वापत्स्वपि पालक इत्यर्थः । वेदापहारगुरुपातकदेत्यपीडाद्यापद्विमोचनमहिष्यफल प्रदातेत्यर्थः । ब्रह्मेशायाच्युतेशायेत्यपि पाठः, तस्मै । आदित्यरूपं वचों दीप्तिर्यस्य तस्मै आदित्यवर्चसे । भा अस्यास्तीति भास्वान् तस्म । सर्व भक्षाय सर्वसंह. । अत एव तस्मिन्समये रौद्राय वपुषे ॥ १९ ॥ मल पति तेजसेद्धः" इति श्रुतेः । “सर्यस्यापि भवेत्सूर्णः" इत्युक्तदान । द्वादशात्मन द्वादशमाहलान्तनित ने तुभ्यं नमोऽस्तु ॥१५॥ पूर्वाय गिरये श्रीविष्णु पुराणोक्ततत्तगिर्यन्तर्यामिण इत्यर्थः । ज्योतिर्गणानां पतये ज्योतिर्माणानां मक्तानां पतये सामिने । सूर्यपर्यायनामानि सर्वाण्यपि तदन्नयर्यामिपर्यवासितानानि हदि निधायाह दिनाधिपतय इति ॥ ११॥ जयाय जयतीति जयः अप्रतिहतपराक्रमः तस्मै । जवन्त्यनेन सद्भक्ताम्संसारमिति वा जय जयभद्राय उपास कानो रोगपाषादिलयं भद्रं कल्याणं च प्रयनछतीनि जयभद्रः हर्यश्वाय हरिःहनुमान अश्वः वाहनं यस्य मः । अनेन रापासतारस्पचिता । आदरााशियन नमःपदस्य द्विरुक्तिः । सहस्रांशो सहस्राप्यंशबो जीवा यस्य सः सहवाशुः " ममेवांशो जीवलोके जीवभूतः" इति स्मरणात ॥ १७ ॥ उमाय अनुपासकाना मुग्ररूपाय । वीराय विविधम् ईरयति प्रेरयति प्राणिनश्चेष्टयतीति वीर तस्मै । सारङ्गाय सारं शीघ्रं गच्छतीति सारङ्गः। यद्वा सारमाहिणे । यद्वा हेसावताराय । यद्वा सारं प्रणवः तेन प्रतिपाद्यत इति सारजः॥ १८ ॥ ब्रह्मेशानाच्युनेशाय ब्रह्मेशानाच्युताना सृष्टिसंहारस्थितिकर्तृणामीशः स्वामी परब्रह्मणस्तादृशत्वात् "सृष्टि
For Private And Personal Use Only