________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सर्वाणि रूपाणि त्वक्षति तनूकरोतीति त्वष्टा, सर्वसंहारक इत्यर्थः । मृतेऽण्डे जातो मार्तण्डः, सर्वसंहारे तत्सृष्टये पुनः प्रादुर्भुत इन्यर्थः । अंशवोऽस्य M सन्तीत्यंशुमान् , प्रकाशमान इत्यर्थः ॥ ११॥ हिरण्यं हिरण्मयाण्डम् । “तदण्डमभवदैम सहस्रांशुसमप्रभम्" इति स्मृतेः । तस्य गर्भो हिरण्य गर्भः। ब्रह्माण्डोदरवर्तीत्यर्थः । यद्वा हिरण्यं हितरमणीयं गर्भमन्तःकरणं यस्यासौ हिरण्यगर्भः। तापत्रयतप्तानां विश्रमस्थानत्वाच्छिशिरः। तपतीति।
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः। अग्निगर्भोऽदितेःपुत्रः शङ्कः शिशिरनाशनः ॥ १२॥
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥ तपनः । भासः करोतीति भास्करः। रूयते स्तूयते सर्वैरिति रविः । “अच इ. " इतीप्रत्ययः । दिवा अग्निगर्भ यस्यासावग्निगर्भः। “उद्यन्तं वावा दित्यमग्निरनुसमारोहति" इति श्रुतेः । अदितेःपुत्रः अदितेः पुत्रत्वेनावतीर्णः । शाम्यति स्वयमेव सायंकाल इति शङ्कः। “शमेः खः" । शिशिरं । हिमं नाशयतीति शिशिरनाशनः ॥ १२॥ व्योम्रो नाथो व्योमनाथः । तमः राहुं भेत्तुं शीलमस्यास्तीति तमोभेदी । ऋग्यजुस्साम्रा पारं गच्छतीति भवत्यस्मादिति शम्भुः " विश्वाक्ष विश्वशंभुवम् " इति श्रुतेः । त्वष्टा त्वक्षणोति विस्सप्तकृत्वः सक्षत्रियो भुवमिति त्वष्टा "तष त्वष तनूकरणे" इति धातुः । अनेन परशुरामावतार उक्तः । मार्तण्डः मृतम् अचेतनं ब्रह्माण्डं जीवयतीनि मानण्डः “जीवाजीवम जीवयत् "रति श्रीभागवतोक्तेः । अंशुमान अन्तर्बहिाप्ति मान "अशू व्याप्तौ " इति धातुः । “अन्तर्बहिश्च तत्सर्व व्याप्य नारायण स्थितः" इति श्रुतेः ॥११॥हिरण्यग हिरण्यं सकलजगदुत्पादकसमष्टिजीवजातं तत् गमें यस्य सः। “हिरण्यगर्भस्समवर्ततामे" 'हिरण्यगों भूगर्भः' इति श्रवणात् । शिशिर: तापचयतप्तानां विननस्थानत्वात् शिशिरः । तपन: स्वाचित विरोधिनां तापकारीत्यर्थः । “तप सन्तापे" इति धातुः । भास्करः सर्ववस्तुसाक्षात्कारहेतुभूत: लोककर्ता। रविः रूयते स्तूयते सर्वरािते रविः । रोत्युपदि| शति वेदानिनि वा रविः । “यो वै वेदाच पहिणोति तस्मै" इति श्रुतेः । अग्निगर्भः अग्निः कालाग्निरुद्रो गर्ने यस्य सः अग्निगर्भः । " नारायणाद्रोऽजायत" इति श्रुतेः। अदिने पुत्रः अदितेः पुमपत्यं पुरन्दरं पायत इति अदितेःपुत्रः। शङ्कः शं सुखं खे आकाशे हृदयाकाशे यस्य सः शङ्कः निरवधिकानन्दवानित्यर्थः। शिशिरनाशनः सूर्यरूपेण शिशिरं हिमं नाशयतीति तथा ॥ १२ ॥ व्योमनाथः व्योम्नो नाथः कर्ना । तामसाहकाररूपेण आकाशस्रष्टेत्यर्थः । “ आत्मन आकाशः सम्भृतः" इति श्रुतेः । तमोभेदी तमः भक्तानां तमोगुणं मिनत्तीति तमोभेदी । ऋग्यजुस्सामपारगः सकलवेदपर्यवसानभूमिः " वेदेश्व सर्वैरहमेव वेद्यः "ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते बदन्ति महात्मानं कृष्ण धर्म सनातनम् ॥" इत्यादिवचनात् । धनवृष्टिः घना अधिका वृष्टिः सकल कर्मफलरूपा यस्मात्सः घनवृष्टिः । “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।" "फलमत उपपत्तेः" इत्यादिप्रमाणात । अपां मित्रःमहार्णवशायी "यमन्तस्समुद्र
For Private And Personal Use Only